तदानीं यीशु र्जननिवहं जगाद, यूयं खड्गयष्टीन् आदाय मां किं चौरं धर्त्तुमायाताः? अहं प्रत्यहं युष्माभिः साकमुपविश्य समुपादिशं, तदा मां नाधरत;
योहन 8:20 - सत्यवेदः। Sanskrit NT in Devanagari यीशु र्मन्दिर उपदिश्य भण्डागारे कथा एता अकथयत् तथापि तं प्रति कोपि करं नोदतोलयत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যীশু ৰ্মন্দিৰ উপদিশ্য ভণ্ডাগাৰে কথা এতা অকথযৎ তথাপি তং প্ৰতি কোপি কৰং নোদতোলযৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যীশু র্মন্দির উপদিশ্য ভণ্ডাগারে কথা এতা অকথযৎ তথাপি তং প্রতি কোপি করং নোদতোলযৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယီၑု ရ္မန္ဒိရ ဥပဒိၑျ ဘဏ္ဍာဂါရေ ကထာ ဧတာ အကထယတ် တထာပိ တံ ပြတိ ကောပိ ကရံ နောဒတောလယတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yIzu rmandira upadizya bhaNPAgArE kathA EtA akathayat tathApi taM prati kOpi karaM nOdatOlayat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યીશુ ર્મન્દિર ઉપદિશ્ય ભણ્ડાગારે કથા એતા અકથયત્ તથાપિ તં પ્રતિ કોપિ કરં નોદતોલયત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yIzu rmandira upadizya bhaNDAgAre kathA etA akathayat tathApi taM prati kopi karaM nodatolayat| |
तदानीं यीशु र्जननिवहं जगाद, यूयं खड्गयष्टीन् आदाय मां किं चौरं धर्त्तुमायाताः? अहं प्रत्यहं युष्माभिः साकमुपविश्य समुपादिशं, तदा मां नाधरत;
पश्चात् प्रधानयाजकास्ता मुद्रा आदाय कथितवन्तः, एता मुद्राः शोणितमूल्यं तस्माद् भाण्डागारे न निधातव्याः।
तदनन्तरं लोका भाण्डागारे मुद्रा यथा निक्षिपन्ति भाण्डागारस्य सम्मुखे समुपविश्य यीशुस्तदवलुलोक; तदानीं बहवो धनिनस्तस्य मध्ये बहूनि धनानि निरक्षिपन्।
तदा यीशुः शिष्यान् आहूय कथितवान् युष्मानहं यथार्थं वदामि ये ये भाण्डागारेऽस्मिन धनानि निःक्षिपन्ति स्म तेभ्यः सर्व्वेभ्य इयं विधवा दरिद्राधिकम् निःक्षिपति स्म।
सोस्माकं विरुद्धं दृष्टान्तमिमं कथितवान् इति ज्ञात्वा प्रधानयाजका अध्यापकाश्च तदैव तं धर्तुं ववाञ्छुः किन्तु लोकेभ्यो बिभ्युः।
तस्माद् यिहूदीयास्तं धर्त्तुम् उद्यतास्तथापि कोपि तस्य गात्रे हस्तं नार्पयद् यतो हेतोस्तदा तस्य समयो नोपतिष्ठति।
अतएव यूयम् उत्सवेऽस्मिन् यात नाहम् इदानीम् अस्मिन्नुत्सवे यामि यतो मम समय इदानीं न सम्पूर्णः।
तदा ते पाषाणान् उत्तोल्य तमाहन्तुम् उदयच्छन् किन्तु यीशु र्गुप्तो मन्तिराद् बहिर्गत्य तेषां मध्येन प्रस्थितवान्।