किन्तु यदि न शृणोति, तर्हि द्वाभ्यां त्रिभि र्वा साक्षीभिः सर्व्वं वाक्यं यथा निश्चितं जायते, तदर्थम् एकं द्वौ वा साक्षिणौ गृहीत्वा याहि।
योहन 8:17 - सत्यवेदः। Sanskrit NT in Devanagari द्वयो र्जनयोः साक्ष्यं ग्रहणीयं भवतीति युष्माकं व्यवस्थाग्रन्थे लिखितमस्ति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script দ্ৱযো ৰ্জনযোঃ সাক্ষ্যং গ্ৰহণীযং ভৱতীতি যুষ্মাকং ৱ্যৱস্থাগ্ৰন্থে লিখিতমস্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script দ্ৱযো র্জনযোঃ সাক্ষ্যং গ্রহণীযং ভৱতীতি যুষ্মাকং ৱ্যৱস্থাগ্রন্থে লিখিতমস্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဒွယော ရ္ဇနယေား သာက္ၐျံ ဂြဟဏီယံ ဘဝတီတိ ယုၐ္မာကံ ဝျဝသ္ထာဂြန္ထေ လိခိတမသ္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script dvayO rjanayOH sAkSyaM grahaNIyaM bhavatIti yuSmAkaM vyavasthAgranthE likhitamasti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script દ્વયો ર્જનયોઃ સાક્ષ્યં ગ્રહણીયં ભવતીતિ યુષ્માકં વ્યવસ્થાગ્રન્થે લિખિતમસ્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script dvayo rjanayoH sAkSyaM grahaNIyaM bhavatIti yuSmAkaM vyavasthAgranthe likhitamasti| |
किन्तु यदि न शृणोति, तर्हि द्वाभ्यां त्रिभि र्वा साक्षीभिः सर्व्वं वाक्यं यथा निश्चितं जायते, तदर्थम् एकं द्वौ वा साक्षिणौ गृहीत्वा याहि।
तदा यीशुः प्रत्युक्तवान् मया कथितं यूयम् ईश्वरा एतद्वचनं युष्माकं शास्त्रे लिखितं नास्ति किं?
तस्मात् तेऽकारणं माम् ऋतीयन्ते यदेतद् वचनं तेषां शास्त्रे लिखितमास्ते तत् सफलम् अभवत्।
एतत्तृतीयवारम् अहं युष्मत्समीपं गच्छामि तेन सर्व्वा कथा द्वयोस्त्रयाणां वा साक्षिणां मुखेन निश्चेष्यते।
इत्थं वयं यद् विश्वासेन सपुण्यीभवामस्तदर्थं ख्रीष्टस्य समीपम् अस्मान् नेतुं व्यवस्थाग्रथोऽस्माकं विनेता बभूव।
यः कश्चित् मूससो व्यवस्थाम् अवमन्यते स दयां विना द्वयोस्तिसृणां वा साक्षिणां प्रमाणेन हन्यते,
मानवानां साक्ष्यं यद्यस्माभि र्गृह्यते तर्हीश्वरस्य साक्ष्यं तस्मादपि श्रेष्ठं यतः स्वपुत्रमधीश्वरेण दत्तं साक्ष्यमिदं।
पश्चात् मम द्वाभ्यां साक्षिभ्यां मया सामर्थ्यं दायिष्यते तावुष्ट्रलोमजवस्त्रपरिहितौ षष्ठ्यधिकद्विशताधिकसहस्रदिनानि यावद् भविष्यद्वाक्यानि वदिष्यतः।