योहन 8:15 - सत्यवेदः। Sanskrit NT in Devanagari यूयं लौकिकं विचारयथ नाहं किमपि विचारयामि। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং লৌকিকং ৱিচাৰযথ নাহং কিমপি ৱিচাৰযামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং লৌকিকং ৱিচারযথ নাহং কিমপি ৱিচারযামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ လော်ကိကံ ဝိစာရယထ နာဟံ ကိမပိ ဝိစာရယာမိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM laukikaM vicArayatha nAhaM kimapi vicArayAmi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં લૌકિકં વિચારયથ નાહં કિમપિ વિચારયામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM laukikaM vicArayatha nAhaM kimapi vicArayAmi| |
मम कथां श्रुत्वा यदि कश्चिन् न विश्वसिति तर्हि तमहं दोषिणं न करोमि, यतो हेतो र्जगतो जनानां दोषान् निश्चितान् कर्त्तुं नागत्य तान् परिचातुम् आगतोस्मि।
यीशुः प्रत्यवदत् मम राज्यम् एतज्जगत्सम्बन्धीयं न भवति यदि मम राज्यं जगत्सम्बन्धीयम् अभविष्यत् तर्हि यिहूदीयानां हस्तेषु यथा समर्पितो नाभवं तदर्थं मम सेवका अयोत्स्यन् किन्तु मम राज्यम् ऐहिकं न।
सावदत् हे महेच्छ कोपि न तदा यीशुरवोचत् नाहमपि दण्डयामि याहि पुनः पापं माकार्षीः।
हे परदूषक मनुष्य यः कश्चन त्वं भवसि तवोत्तरदानाय पन्था नास्ति यतो यस्मात् कर्म्मणः परस्त्वया दूष्यते तस्मात् त्वमपि दूष्यसे, यतस्तं दूषयन्नपि त्वं तद्वद् आचरसि।
अतो हेतोरितः परं कोऽप्यस्माभि र्जातितो न प्रतिज्ञातव्यः।यद्यपि पूर्व्वं ख्रीष्टो जातितोऽस्माभिः प्रतिज्ञातस्तथापीदानीं जातितः पुन र्न प्रतिज्ञायते।