इति वाक्यम् उक्त्त्वा स गालीलि स्थितवान्
ইতি ৱাক্যম্ উক্ত্ত্ৱা স গালীলি স্থিতৱান্
ဣတိ ဝါကျမ် ဥက္တ္တွာ သ ဂါလီလိ သ္ထိတဝါန္
iti vAkyam ukttvA sa gAlIli sthitavAn
ઇતિ વાક્યમ્ ઉક્ત્ત્વા સ ગાલીલિ સ્થિતવાન્
किन्तु तस्य भ्रातृषु तत्र प्रस्थितेषु सत्सु सोऽप्रकट उत्सवम् अगच्छत्।
अतएव यूयम् उत्सवेऽस्मिन् यात नाहम् इदानीम् अस्मिन्नुत्सवे यामि यतो मम समय इदानीं न सम्पूर्णः।