ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 7:52 - सत्यवेदः। Sanskrit NT in Devanagari

ततस्ते व्याहरन् त्वमपि किं गालीलीयलोकः? विविच्य पश्य गलीलि कोपि भविष्यद्वादी नोत्पद्यते।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততস্তে ৱ্যাহৰন্ ৎৱমপি কিং গালীলীযলোকঃ? ৱিৱিচ্য পশ্য গলীলি কোপি ভৱিষ্যদ্ৱাদী নোৎপদ্যতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততস্তে ৱ্যাহরন্ ৎৱমপি কিং গালীলীযলোকঃ? ৱিৱিচ্য পশ্য গলীলি কোপি ভৱিষ্যদ্ৱাদী নোৎপদ্যতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတသ္တေ ဝျာဟရန် တွမပိ ကိံ ဂါလီလီယလောကး? ဝိဝိစျ ပၑျ ဂလီလိ ကောပိ ဘဝိၐျဒွါဒီ နောတ္ပဒျတေ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatastE vyAharan tvamapi kiM gAlIlIyalOkaH? vivicya pazya galIli kOpi bhaviSyadvAdI nOtpadyatE|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતસ્તે વ્યાહરન્ ત્વમપિ કિં ગાલીલીયલોકઃ? વિવિચ્ય પશ્ય ગલીલિ કોપિ ભવિષ્યદ્વાદી નોત્પદ્યતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataste vyAharan tvamapi kiM gAlIlIyalokaH? vivicya pazya galIli kopi bhaviSyadvAdI notpadyate|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 7:52
11 अन्तरसन्दर्भाः  

तदा निथनेल् कथितवान् नासरन्नगरात किं कश्चिदुत्तम उत्पन्तुं शक्नोति? ततः फिलिपो ऽवोचत् एत्य पश्य।


धर्म्मपुस्तकानि यूयम् आलोचयध्वं तै र्वाक्यैरनन्तायुः प्राप्स्याम इति यूयं बुध्यध्वे तद्धर्म्मपुस्तकानि मदर्थे प्रमाणं ददति।


केचिद् अकथयन् एषएव सोभिषिक्त्तः किन्तु केचिद् अवदन् सोभिषिक्त्तः किं गालील् प्रदेशे जनिष्यते?


ततः परं सर्व्वे स्वं स्वं गृहं गताः किन्तु यीशु र्जैतुननामानं शिलोच्चयं गतवान्।


ते व्याहरन् त्वं पापाद् अजायथाः किमस्मान् त्वं शिक्षयसि? पश्चात्ते तं बहिरकुर्व्वन्।