मानवेभ्य एतासां कथनां कथनकाले तस्य माता सहजाश्च तेन साकं काञ्चित् कथां कथयितुं वाञ्छन्तो बहिरेव स्थितवन्तः।
योहन 7:5 - सत्यवेदः। Sanskrit NT in Devanagari यतस्तस्य भ्रातरोपि तं न विश्वसन्ति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতস্তস্য ভ্ৰাতৰোপি তং ন ৱিশ্ৱসন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতস্তস্য ভ্রাতরোপি তং ন ৱিশ্ৱসন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတသ္တသျ ဘြာတရောပိ တံ န ဝိၑွသန္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatastasya bhrAtarOpi taM na vizvasanti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતસ્તસ્ય ભ્રાતરોપિ તં ન વિશ્વસન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yatastasya bhrAtaropi taM na vizvasanti| |
मानवेभ्य एतासां कथनां कथनकाले तस्य माता सहजाश्च तेन साकं काञ्चित् कथां कथयितुं वाञ्छन्तो बहिरेव स्थितवन्तः।
ततस्तस्य सुहृल्लोका इमां वार्त्तां प्राप्य स हतज्ञानोभूद् इति कथां कथयित्वा तं धृत्वानेतुं गताः।
तस्य भ्रातरस्तम् अवदन् यानि कर्म्माणि त्वया क्रियन्ते तानि यथा तव शिष्याः पश्यन्ति तदर्थं त्वमितः स्थानाद् यिहूदीयदेशं व्रज।
यः कश्चित् स्वयं प्रचिकाशिषति स कदापि गुप्तं कर्म्म न करोति यदीदृशं कर्म्म करोषि तर्हि जगति निजं परिचायय।