योहन 7:43 - सत्यवेदः। Sanskrit NT in Devanagari इत्थं तस्मिन् लोकानां भिन्नवाक्यता जाता। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং তস্মিন্ লোকানাং ভিন্নৱাক্যতা জাতা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং তস্মিন্ লোকানাং ভিন্নৱাক্যতা জাতা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ တသ္မိန် လောကာနာံ ဘိန္နဝါကျတာ ဇာတာ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM tasmin lOkAnAM bhinnavAkyatA jAtA| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં તસ્મિન્ લોકાનાં ભિન્નવાક્યતા જાતા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM tasmin lokAnAM bhinnavAkyatA jAtA| |
मेलनं कर्त्तुं जगद् आगतोस्मि यूयं किमित्थं बोधध्वे? युष्मान् वदामि न तथा, किन्त्वहं मेलनाभावं कर्त्तुंम् आगतोस्मि।
ततो लोकानां मध्ये तस्मिन् नानाविधा विवादा भवितुम् आरब्धवन्तः। केचिद् अवोचन् स उत्तमः पुरुषः केचिद् अवोचन् न तथा वरं लोकानां भ्रमं जनयति।
स पुमान् ईश्वरान्न यतः स विश्रामवारं न मन्यते। ततोन्ये केचित् प्रत्यवदन् पापी पुमान् किम् एतादृशम् आश्चर्य्यं कर्म्म कर्त्तुं शक्नोति?
किन्तु कियन्तो लोका यिहूदीयानां सपक्षाः कियन्तो लोकाः प्रेरितानां सपक्षा जाताः, अतो नागरिकजननिवहमध्ये भिन्नवाक्यत्वम् अभवत्।