तदा लोका अकथयन् सोभिषिक्तः सर्व्वदा तिष्ठतीति व्यवस्थाग्रन्थे श्रुतम् अस्माभिः, तर्हि मनुष्यपुत्रः प्रोत्थापितो भविष्यतीति वाक्यं कथं वदसि? मनुष्यपुत्रोयं कः?
योहन 7:36 - सत्यवेदः। Sanskrit NT in Devanagari नो चेत् मां गवेषयिष्यथ किन्तूद्देशं न प्राप्स्यथ एष कोदृशं वाक्यमिदं वदति? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script নো চেৎ মাং গৱেষযিষ্যথ কিন্তূদ্দেশং ন প্ৰাপ্স্যথ এষ কোদৃশং ৱাক্যমিদং ৱদতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script নো চেৎ মাং গৱেষযিষ্যথ কিন্তূদ্দেশং ন প্রাপ্স্যথ এষ কোদৃশং ৱাক্যমিদং ৱদতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script နော စေတ် မာံ ဂဝေၐယိၐျထ ကိန္တူဒ္ဒေၑံ န ပြာပ္သျထ ဧၐ ကောဒၖၑံ ဝါကျမိဒံ ဝဒတိ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script nO cEt mAM gavESayiSyatha kintUddEzaM na prApsyatha ESa kOdRzaM vAkyamidaM vadati? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script નો ચેત્ માં ગવેષયિષ્યથ કિન્તૂદ્દેશં ન પ્રાપ્સ્યથ એષ કોદૃશં વાક્યમિદં વદતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script no cet mAM gaveSayiSyatha kintUddezaM na prApsyatha eSa kodRzaM vAkyamidaM vadati? |
तदा लोका अकथयन् सोभिषिक्तः सर्व्वदा तिष्ठतीति व्यवस्थाग्रन्थे श्रुतम् अस्माभिः, तर्हि मनुष्यपुत्रः प्रोत्थापितो भविष्यतीति वाक्यं कथं वदसि? मनुष्यपुत्रोयं कः?
हे वत्सा अहं युष्माभिः सार्द्धं किञ्चित्कालमात्रम् आसे, ततः परं मां मृगयिष्यध्वे किन्त्वहं यत्स्थानं यामि तत्स्थानं यूयं गन्तुं न शक्ष्यथ, यामिमां कथां यिहूदीयेभ्यः कथितवान् तथाधुना युष्मभ्यमपि कथयामि।
ततो निकदीमः प्रत्यवोचत् मनुजो वृद्धो भूत्वा कथं जनिष्यते? स किं पुन र्मातृर्जठरं प्रविश्य जनितुं शक्नोति?
तदा स्वर्गाद् यद् भक्ष्यम् अवारोहत् तद् भक्ष्यम् अहमेव यिहूदीयलोकास्तस्यैतद् वाक्ये विवदमाना वक्त्तुमारेभिरे
तस्माद् यिहूदीयाः परस्परं विवदमाना वक्त्तुमारेभिरे एष भोजनार्थं स्वीयं पललं कथम् अस्मभ्यं दास्यति?
तदेत्थं श्रुत्वा तस्य शिष्याणाम् अनेके परस्परम् अकथयन् इदं गाढं वाक्यं वाक्यमीदृशं कः श्रोतुं शक्रुयात्?
मां मृगयिष्यध्वे किन्तूद्देशं न लप्स्यध्वे रत्र स्थास्यामि तत्र यूयं गन्तुं न शक्ष्यथ।
ततः परं यीशुः पुनरुदितवान् अधुनाहं गच्छामि यूयं मां गवेषयिष्यथ किन्तु निजैः पापै र्मरिष्यथ यत् स्थानम् अहं यास्यामि तत् स्थानम् यूयं यातुं न शक्ष्यथ।
प्राणी मनुष्य ईश्वरीयात्मनः शिक्षां न गृह्लाति यत आत्मिकविचारेण सा विचार्य्येति हेतोः स तां प्रलापमिव मन्यते बोद्धुञ्च न शक्नोति।