अहं युष्मान् तथ्यं वदामि, यः परमेश्वरस्य नाम्नागच्छति, स धन्य इति वाणीं यावन्न वदिष्यथ, तावत् मां पुन र्न द्रक्ष्यथ।
योहन 7:34 - सत्यवेदः। Sanskrit NT in Devanagari मां मृगयिष्यध्वे किन्तूद्देशं न लप्स्यध्वे रत्र स्थास्यामि तत्र यूयं गन्तुं न शक्ष्यथ। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মাং মৃগযিষ্যধ্ৱে কিন্তূদ্দেশং ন লপ্স্যধ্ৱে ৰত্ৰ স্থাস্যামি তত্ৰ যূযং গন্তুং ন শক্ষ্যথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মাং মৃগযিষ্যধ্ৱে কিন্তূদ্দেশং ন লপ্স্যধ্ৱে রত্র স্থাস্যামি তত্র যূযং গন্তুং ন শক্ষ্যথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မာံ မၖဂယိၐျဓွေ ကိန္တူဒ္ဒေၑံ န လပ္သျဓွေ ရတြ သ္ထာသျာမိ တတြ ယူယံ ဂန္တုံ န ၑက္ၐျထ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script mAM mRgayiSyadhvE kintUddEzaM na lapsyadhvE ratra sthAsyAmi tatra yUyaM gantuM na zakSyatha| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script માં મૃગયિષ્યધ્વે કિન્તૂદ્દેશં ન લપ્સ્યધ્વે રત્ર સ્થાસ્યામિ તત્ર યૂયં ગન્તું ન શક્ષ્યથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mAM mRgayiSyadhve kintUddezaM na lapsyadhve ratra sthAsyAmi tatra yUyaM gantuM na zakSyatha| |
अहं युष्मान् तथ्यं वदामि, यः परमेश्वरस्य नाम्नागच्छति, स धन्य इति वाणीं यावन्न वदिष्यथ, तावत् मां पुन र्न द्रक्ष्यथ।
यदि गत्वाहं युष्मन्निमित्तं स्थानं सज्जयामि तर्हि पनरागत्य युष्मान् स्वसमीपं नेष्यामि, ततो यत्राहं तिष्ठामि तत्र यूयमपि स्थास्यथ।
हे पित र्जगतो निर्म्माणात् पूर्व्वं मयि स्नेहं कृत्वा यं महिमानं दत्तवान् मम तं महिमानं यथा ते पश्यन्ति तदर्थं याल्लोकान् मह्यं दत्तवान् अहं यत्र तिष्ठामि तेपि यथा तत्र तिष्ठन्ति ममैषा वाञ्छा।