ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 7:34 - सत्यवेदः। Sanskrit NT in Devanagari

मां मृगयिष्यध्वे किन्तूद्देशं न लप्स्यध्वे रत्र स्थास्यामि तत्र यूयं गन्तुं न शक्ष्यथ।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

মাং মৃগযিষ্যধ্ৱে কিন্তূদ্দেশং ন লপ্স্যধ্ৱে ৰত্ৰ স্থাস্যামি তত্ৰ যূযং গন্তুং ন শক্ষ্যথ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

মাং মৃগযিষ্যধ্ৱে কিন্তূদ্দেশং ন লপ্স্যধ্ৱে রত্র স্থাস্যামি তত্র যূযং গন্তুং ন শক্ষ্যথ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

မာံ မၖဂယိၐျဓွေ ကိန္တူဒ္ဒေၑံ န လပ္သျဓွေ ရတြ သ္ထာသျာမိ တတြ ယူယံ ဂန္တုံ န ၑက္ၐျထ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

mAM mRgayiSyadhvE kintUddEzaM na lapsyadhvE ratra sthAsyAmi tatra yUyaM gantuM na zakSyatha|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

માં મૃગયિષ્યધ્વે કિન્તૂદ્દેશં ન લપ્સ્યધ્વે રત્ર સ્થાસ્યામિ તત્ર યૂયં ગન્તું ન શક્ષ્યથ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

mAM mRgayiSyadhve kintUddezaM na lapsyadhve ratra sthAsyAmi tatra yUyaM gantuM na zakSyatha|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 7:34
12 अन्तरसन्दर्भाः  

अहं युष्मान् तथ्यं वदामि, यः परमेश्वरस्य नाम्नागच्छति, स धन्य इति वाणीं यावन्न वदिष्यथ, तावत् मां पुन र्न द्रक्ष्यथ।


यदि गत्वाहं युष्मन्निमित्तं स्थानं सज्जयामि तर्हि पनरागत्य युष्मान् स्वसमीपं नेष्यामि, ततो यत्राहं तिष्ठामि तत्र यूयमपि स्थास्यथ।


यीशुरकथयद् अहमेव सत्यजीवनरूपपथो मया न गन्ता कोपि पितुः समीपं गन्तुं न शक्नोति।


हे पित र्जगतो निर्म्माणात् पूर्व्वं मयि स्नेहं कृत्वा यं महिमानं दत्तवान् मम तं महिमानं यथा ते पश्यन्ति तदर्थं याल्लोकान् मह्यं दत्तवान् अहं यत्र तिष्ठामि तेपि यथा तत्र तिष्ठन्ति ममैषा वाञ्छा।


नो चेत् मां गवेषयिष्यथ किन्तूद्देशं न प्राप्स्यथ एष कोदृशं वाक्यमिदं वदति?