ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 7:24 - सत्यवेदः। Sanskrit NT in Devanagari

सपक्षपातं विचारमकृत्वा न्याय्यं विचारं कुरुत।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

সপক্ষপাতং ৱিচাৰমকৃৎৱা ন্যায্যং ৱিচাৰং কুৰুত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

সপক্ষপাতং ৱিচারমকৃৎৱা ন্যায্যং ৱিচারং কুরুত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သပက္ၐပါတံ ဝိစာရမကၖတွာ နျာယျံ ဝိစာရံ ကုရုတ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sapakSapAtaM vicAramakRtvA nyAyyaM vicAraM kuruta|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સપક્ષપાતં વિચારમકૃત્વા ન્યાય્યં વિચારં કુરુત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sapakSapAtaM vicAramakRtvA nyAyyaM vicAraM kuruta|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 7:24
17 अन्तरसन्दर्भाः  

तदा यिरूशालम् निवासिनः कतिपयजना अकथयन् इमे यं हन्तुं चेष्टन्ते स एवायं किं न?


यूयं लौकिकं विचारयथ नाहं किमपि विचारयामि।


यद् दृष्टिगोचरं तद् युष्माभि र्दृश्यतां। अहं ख्रीष्टस्य लोक इति स्वमनसि येन विज्ञायते स यथा ख्रीष्टस्य भवति वयम् अपि तथा ख्रीष्टस्य भवाम इति पुनर्विविच्य तेन बुध्यतां।


हे मम भ्रातरः, यूयम् अस्माकं तेजस्विनः प्रभो र्यीशुख्रीष्टस्य धर्म्मं मुखापेक्षया न धारयत।


तर्हि मनःसु विशेष्य यूयं किं कुतर्कैः कुविचारका न भवथ?


यदि च मुखापेक्षां कुरुथ तर्हि पापम् आचरथ व्यवस्थया चाज्ञालङ्घिन इव दूष्यध्वे।