यदि शिष्यो निजगुरो र्दासश्च स्वप्रभोः समानो भवति तर्हि तद् यथेष्टं। चेत्तैर्गृहपतिर्भूतराज उच्यते, तर्हि परिवाराः किं तथा न वक्ष्यन्ते?
योहन 7:12 - सत्यवेदः। Sanskrit NT in Devanagari ततो लोकानां मध्ये तस्मिन् नानाविधा विवादा भवितुम् आरब्धवन्तः। केचिद् अवोचन् स उत्तमः पुरुषः केचिद् अवोचन् न तथा वरं लोकानां भ्रमं जनयति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো লোকানাং মধ্যে তস্মিন্ নানাৱিধা ৱিৱাদা ভৱিতুম্ আৰব্ধৱন্তঃ| কেচিদ্ অৱোচন্ স উত্তমঃ পুৰুষঃ কেচিদ্ অৱোচন্ ন তথা ৱৰং লোকানাং ভ্ৰমং জনযতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো লোকানাং মধ্যে তস্মিন্ নানাৱিধা ৱিৱাদা ভৱিতুম্ আরব্ধৱন্তঃ| কেচিদ্ অৱোচন্ স উত্তমঃ পুরুষঃ কেচিদ্ অৱোচন্ ন তথা ৱরং লোকানাং ভ্রমং জনযতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော လောကာနာံ မဓျေ တသ္မိန် နာနာဝိဓာ ဝိဝါဒါ ဘဝိတုမ် အာရဗ္ဓဝန္တး၊ ကေစိဒ် အဝေါစန် သ ဥတ္တမး ပုရုၐး ကေစိဒ် အဝေါစန် န တထာ ဝရံ လောကာနာံ ဘြမံ ဇနယတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO lOkAnAM madhyE tasmin nAnAvidhA vivAdA bhavitum ArabdhavantaH| kEcid avOcan sa uttamaH puruSaH kEcid avOcan na tathA varaM lOkAnAM bhramaM janayati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો લોકાનાં મધ્યે તસ્મિન્ નાનાવિધા વિવાદા ભવિતુમ્ આરબ્ધવન્તઃ| કેચિદ્ અવોચન્ સ ઉત્તમઃ પુરુષઃ કેચિદ્ અવોચન્ ન તથા વરં લોકાનાં ભ્રમં જનયતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato lokAnAM madhye tasmin nAnAvidhA vivAdA bhavitum ArabdhavantaH| kecid avocan sa uttamaH puruSaH kecid avocan na tathA varaM lokAnAM bhramaM janayati| |
यदि शिष्यो निजगुरो र्दासश्च स्वप्रभोः समानो भवति तर्हि तद् यथेष्टं। चेत्तैर्गृहपतिर्भूतराज उच्यते, तर्हि परिवाराः किं तथा न वक्ष्यन्ते?
हे महेच्छ स प्रतारको जीवन अकथयत्, दिनत्रयात् परं श्मशानादुत्थास्यामि तद्वाक्यं स्मरामो वयं;
तदैता घटना दृष्ट्वा शतसेनापतिरीश्वरं धन्यमुक्त्वा कथितवान् अयं नितान्तं साधुमनुष्य आसीत्।
तद्वत् साधुलोकोऽन्तःकरणरूपात् सुभाण्डागाराद् उत्तमानि द्रव्याणि बहिः करोति, दुष्टो लोकश्चान्तःकरणरूपात् कुभाण्डागारात् कुत्सितानि द्रव्याणि निर्गमयति यतोऽन्तःकरणानां पूर्णभावानुरूपाणि वचांसि मुखान्निर्गच्छन्ति।
तस्मात् सर्व्वे लोकाः शशङ्किरे; एको महाभविष्यद्वादी मध्येऽस्माकम् समुदैत्, ईश्वरश्च स्वलोकानन्वगृह्लात् कथामिमां कथयित्वा ईश्वरं धन्यं जगदुः।
अपरं यीशोरेतादृशीम् आश्चर्य्यक्रियां दृष्ट्वा लोका मिथो वक्तुमारेभिरे जगति यस्यागमनं भविष्यति स एवायम् अवश्यं भविष्यद्वक्त्ता।
ततः परं लोकास्तस्मिन् इत्थं विवदन्ते फिरूशिनः प्रधानयाजकाञ्चेति श्रुतवन्तस्तं धृत्वा नेतुं पदातिगणं प्रेषयामासुः।
ततस्ते व्याहरन् त्वमपि किं गालीलीयलोकः? विविच्य पश्य गलीलि कोपि भविष्यद्वादी नोत्पद्यते।
स पुमान् ईश्वरान्न यतः स विश्रामवारं न मन्यते। ततोन्ये केचित् प्रत्यवदन् पापी पुमान् किम् एतादृशम् आश्चर्य्यं कर्म्म कर्त्तुं शक्नोति?
स स्वयं साधु र्विश्वासेन पवित्रेणात्मना च परिपूर्णः सन् गनोनिष्टया प्रभावास्थां कर्त्तुं सर्व्वान् उपदिष्टवान् तेन प्रभोः शिष्या अनेके बभूवुः।
हितकारिणो जनस्य कृते कोपि प्रणान् त्यक्तुं साहसं कर्त्तुं शक्नोति, किन्तु धार्म्मिकस्य कृते प्रायेण कोपि प्राणान् न त्यजति।