पश्यत, वृकयूथमध्ये मेषः यथाविस्तथा युष्मान प्रहिणोमि, तस्माद् यूयम् अहिरिव सतर्काः कपोताइवाहिंसका भवत।
योहन 7:10 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु तस्य भ्रातृषु तत्र प्रस्थितेषु सत्सु सोऽप्रकट उत्सवम् अगच्छत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু তস্য ভ্ৰাতৃষু তত্ৰ প্ৰস্থিতেষু সৎসু সোঽপ্ৰকট উৎসৱম্ অগচ্ছৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু তস্য ভ্রাতৃষু তত্র প্রস্থিতেষু সৎসু সোঽপ্রকট উৎসৱম্ অগচ্ছৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု တသျ ဘြာတၖၐု တတြ ပြသ္ထိတေၐု သတ္သု သော'ပြကဋ ဥတ္သဝမ် အဂစ္ဆတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu tasya bhrAtRSu tatra prasthitESu satsu sO'prakaTa utsavam agacchat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ તસ્ય ભ્રાતૃષુ તત્ર પ્રસ્થિતેષુ સત્સુ સોઽપ્રકટ ઉત્સવમ્ અગચ્છત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu tasya bhrAtRSu tatra prasthiteSu satsu so'prakaTa utsavam agacchat| |
पश्यत, वृकयूथमध्ये मेषः यथाविस्तथा युष्मान प्रहिणोमि, तस्माद् यूयम् अहिरिव सतर्काः कपोताइवाहिंसका भवत।
मानवेभ्य एतासां कथनां कथनकाले तस्य माता सहजाश्च तेन साकं काञ्चित् कथां कथयितुं वाञ्छन्तो बहिरेव स्थितवन्तः।
तदानीं यीशुः प्रत्यवोचत्; ईदानीम् अनुमन्यस्व, यत इत्थं सर्व्वधर्म्मसाधनम् अस्माकं कर्त्तव्यं, ततः सोऽन्वमन्यत।
ततस्तस्य सुहृल्लोका इमां वार्त्तां प्राप्य स हतज्ञानोभूद् इति कथां कथयित्वा तं धृत्वानेतुं गताः।
अतएव यिहूदीयानां मध्ये यीशुः सप्रकाशं गमनागमने अकृत्वा तस्माद् गत्वा प्रान्तरस्य समीपस्थायिप्रदेशस्येफ्रायिम् नाम्नि नगरे शिष्यैः साकं कालं यापयितुं प्रारेभे।
तस्य भ्रातरस्तम् अवदन् यानि कर्म्माणि त्वया क्रियन्ते तानि यथा तव शिष्याः पश्यन्ति तदर्थं त्वमितः स्थानाद् यिहूदीयदेशं व्रज।