योहन 6:9 - सत्यवेदः। Sanskrit NT in Devanagari अत्र कस्यचिद् बालकस्य समीपे पञ्च यावपूपाः क्षुद्रमत्स्यद्वयञ्च सन्ति किन्तु लोकानां एतावातां मध्ये तैः किं भविष्यति? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অত্ৰ কস্যচিদ্ বালকস্য সমীপে পঞ্চ যাৱপূপাঃ ক্ষুদ্ৰমৎস্যদ্ৱযঞ্চ সন্তি কিন্তু লোকানাং এতাৱাতাং মধ্যে তৈঃ কিং ভৱিষ্যতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অত্র কস্যচিদ্ বালকস্য সমীপে পঞ্চ যাৱপূপাঃ ক্ষুদ্রমৎস্যদ্ৱযঞ্চ সন্তি কিন্তু লোকানাং এতাৱাতাং মধ্যে তৈঃ কিং ভৱিষ্যতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတြ ကသျစိဒ် ဗာလကသျ သမီပေ ပဉ္စ ယာဝပူပါး က္ၐုဒြမတ္သျဒွယဉ္စ သန္တိ ကိန္တု လောကာနာံ ဧတာဝါတာံ မဓျေ တဲး ကိံ ဘဝိၐျတိ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script atra kasyacid bAlakasya samIpE panjca yAvapUpAH kSudramatsyadvayanjca santi kintu lOkAnAM EtAvAtAM madhyE taiH kiM bhaviSyati? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અત્ર કસ્યચિદ્ બાલકસ્ય સમીપે પઞ્ચ યાવપૂપાઃ ક્ષુદ્રમત્સ્યદ્વયઞ્ચ સન્તિ કિન્તુ લોકાનાં એતાવાતાં મધ્યે તૈઃ કિં ભવિષ્યતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atra kasyacid bAlakasya samIpe paJca yAvapUpAH kSudramatsyadvayaJca santi kintu lokAnAM etAvAtAM madhye taiH kiM bhaviSyati? |
युष्माभिः किमद्यापि न ज्ञायते? पञ्चभिः पूपैः पञ्चसहस्रपुरुषेषु भोजितेषु भक्ष्योच्छिष्टपूर्णान् कति डलकान् समगृह्लीतं;
तदा स तान् पृष्ठवान् युष्माकं सन्निधौ कति पूपा आसते? गत्वा पश्यत; ततस्ते दृष्ट्वा तमवदन् पञ्च पूपा द्वौ मत्स्यौ च सन्ति।
यदाहं पञ्चपूपान् पञ्चसहस्राणां पुरुषाणां मध्ये भंक्त्वा दत्तवान् तदानीं यूयम् अवशिष्टपूपैः पूर्णान् कति डल्लकान् गृहीतवन्तः? तेऽकथयन् द्वादशडल्लकान्।
तदा स उवाच, यूयमेव तान् भेजयध्वं; ततस्ते प्रोचुरस्माकं निकटे केवलं पञ्च पूपा द्वौ मत्स्यौ च विद्यन्ते, अतएव स्थानान्तरम् इत्वा निमित्तमेतेषां भक्ष्यद्रव्येषु न क्रीतेषु न भवति।
तदा मर्था यीशुमवादत्, हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्।
यत्र यीशुरतिष्ठत् तत्र मरियम् उपस्थाय तं दृष्ट्वा तस्य चरणयोः पतित्वा व्याहरत् हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्।
ततो यीशुस्तान् पूपानादाय ईश्वरस्य गुणान् कीर्त्तयित्वा शिष्येषु समार्पयत् ततस्ते तेभ्य उपविष्टलोकेभ्यः पूपान् यथेष्टमत्स्यञ्च प्रादुः।
फिलिपः प्रत्यवोचत् एतेषाम् एकैको यद्यल्पम् अल्पं प्राप्नोति तर्हि मुद्रापादद्विशतेन क्रीतपूपा अपि न्यूना भविष्यन्ति।
यूयञ्चास्मत्प्रभो र्यीशुख्रीष्टस्यानुग्रहं जानीथ यतस्तस्य निर्धनत्वेन यूयं यद् धनिनो भवथ तदर्थं स धनी सन्नपि युष्मत्कृते निर्धनोऽभवत्।
अनन्तरं प्राणिचतुष्टयस्य मध्याद् वागियं श्रुता गोधूमानामेकः सेटको मुद्रापादैकमूल्यः, यवानाञ्च सेटकत्रयं मुद्रापादैकमूल्यं तैलद्राक्षारसाश्च त्वया मा हिंसितव्याः।