अनन्तरं यिहूदीयानां निस्तारोत्सवे निकटवर्त्तिनि सति तदुत्सवात् पूर्व्वं स्वान् शुचीन् कर्त्तुं बहवो जना ग्रामेभ्यो यिरूशालम् नगरम् आगच्छन्,
योहन 6:4 - सत्यवेदः। Sanskrit NT in Devanagari तस्मिन् समय निस्तारोत्सवनाम्नि यिहूदीयानाम उत्सव उपस्थिते अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মিন্ সময নিস্তাৰোৎসৱনাম্নি যিহূদীযানাম উৎসৱ উপস্থিতে সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মিন্ সময নিস্তারোৎসৱনাম্নি যিহূদীযানাম উৎসৱ উপস্থিতে သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မိန် သမယ နိသ္တာရောတ္သဝနာမ္နိ ယိဟူဒီယာနာမ ဥတ္သဝ ဥပသ္ထိတေ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmin samaya nistArOtsavanAmni yihUdIyAnAma utsava upasthitE સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્મિન્ સમય નિસ્તારોત્સવનામ્નિ યિહૂદીયાનામ ઉત્સવ ઉપસ્થિતે satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmin samaya nistArotsavanAmni yihUdIyAnAma utsava upasthite |
अनन्तरं यिहूदीयानां निस्तारोत्सवे निकटवर्त्तिनि सति तदुत्सवात् पूर्व्वं स्वान् शुचीन् कर्त्तुं बहवो जना ग्रामेभ्यो यिरूशालम् नगरम् आगच्छन्,
निस्तारोत्सवात् पूर्व्वं दिनषट्के स्थिते यीशु र्यं प्रमीतम् इलियासरं श्मशानाद् उदस्थापरत् तस्य निवासस्थानं बैथनियाग्रामम् आगच्छत्।
निस्तारोत्सवस्य किञ्चित्कालात् पूर्व्वं पृथिव्याः पितुः समीपगमनस्य समयः सन्निकर्षोभूद् इति ज्ञात्वा यीशुराप्रथमाद् येषु जगत्प्रवासिष्वात्मीयलोकेष प्रेम करोति स्म तेषु शेषं यावत् प्रेम कृतवान्।