यश्च कश्चित् एतेषां क्षुद्रनराणाम् यं कञ्चनैकं शिष्य इति विदित्वा कंसैकं शीतलसलिलं तस्मै दत्ते, युष्मानहं तथ्यं वदामि, स केनापि प्रकारेण फलेन न वञ्चिष्यते।
योहन 4:7 - सत्यवेदः। Sanskrit NT in Devanagari एतर्हि काचित् शोमिरोणीया योषित् तोयोत्तोलनार्थम् तत्रागमत् अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতৰ্হি কাচিৎ শোমিৰোণীযা যোষিৎ তোযোত্তোলনাৰ্থম্ তত্ৰাগমৎ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতর্হি কাচিৎ শোমিরোণীযা যোষিৎ তোযোত্তোলনার্থম্ তত্রাগমৎ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတရှိ ကာစိတ် ၑောမိရောဏီယာ ယောၐိတ် တောယောတ္တောလနာရ္ထမ် တတြာဂမတ္ satyavEdaH| Sanskrit Bible (NT) in Cologne Script Etarhi kAcit zOmirONIyA yOSit tOyOttOlanArtham tatrAgamat સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતર્હિ કાચિત્ શોમિરોણીયા યોષિત્ તોયોત્તોલનાર્થમ્ તત્રાગમત્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etarhi kAcit zomiroNIyA yoSit toyottolanArtham tatrAgamat |
यश्च कश्चित् एतेषां क्षुद्रनराणाम् यं कञ्चनैकं शिष्य इति विदित्वा कंसैकं शीतलसलिलं तस्मै दत्ते, युष्मानहं तथ्यं वदामि, स केनापि प्रकारेण फलेन न वञ्चिष्यते।
अनन्तरं सर्व्वं कर्म्माधुना सम्पन्नमभूत् यीशुरिति ज्ञात्वा धर्म्मपुस्तकस्य वचनं यथा सिद्धं भवति तदर्थम् अकथयत् मम पिपासा जाता।
ततो यीशुरवदद् ईश्वरस्य यद्दानं तत्कीदृक् पानीयं पातुं मह्यं देहि य इत्थं त्वां याचते स वा क इति चेदज्ञास्यथास्तर्हि तमयाचिष्यथाः स च तुभ्यममृतं तोयमदास्यत्।
तत्र याकूबः प्रहिरासीत्; तदा द्वितीययामवेलायां जातायां स मार्गे श्रमापन्नस्तस्य प्रहेः पार्श्वे उपाविशत्।