एतान् द्वादशशिष्यान् यीशुः प्रेषयन् इत्याज्ञापयत्, यूयम् अन्यदेशीयानां पदवीं शेमिरोणीयानां किमपि नगरञ्च न प्रविश्ये
योहन 4:39 - सत्यवेदः। Sanskrit NT in Devanagari यस्मिन् काले यद्यत् कर्म्माकार्षं तत्सर्व्वं स मह्यम् अकथयत् तस्या वनिताया इदं साक्ष्यवाक्यं श्रुत्वा तन्नगरनिवासिनो बहवः शोमिरोणीयलोका व्यश्वसन्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যস্মিন্ কালে যদ্যৎ কৰ্ম্মাকাৰ্ষং তৎসৰ্ৱ্ৱং স মহ্যম্ অকথযৎ তস্যা ৱনিতাযা ইদং সাক্ষ্যৱাক্যং শ্ৰুৎৱা তন্নগৰনিৱাসিনো বহৱঃ শোমিৰোণীযলোকা ৱ্যশ্ৱসন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যস্মিন্ কালে যদ্যৎ কর্ম্মাকার্ষং তৎসর্ৱ্ৱং স মহ্যম্ অকথযৎ তস্যা ৱনিতাযা ইদং সাক্ষ্যৱাক্যং শ্রুৎৱা তন্নগরনিৱাসিনো বহৱঃ শোমিরোণীযলোকা ৱ্যশ্ৱসন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယသ္မိန် ကာလေ ယဒျတ် ကရ္မ္မာကာရ္ၐံ တတ္သရွွံ သ မဟျမ် အကထယတ် တသျာ ဝနိတာယာ ဣဒံ သာက္ၐျဝါကျံ ၑြုတွာ တန္နဂရနိဝါသိနော ဗဟဝး ၑောမိရောဏီယလောကာ ဝျၑွသန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yasmin kAlE yadyat karmmAkArSaM tatsarvvaM sa mahyam akathayat tasyA vanitAyA idaM sAkSyavAkyaM zrutvA tannagaranivAsinO bahavaH zOmirONIyalOkA vyazvasan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યસ્મિન્ કાલે યદ્યત્ કર્મ્માકાર્ષં તત્સર્વ્વં સ મહ્યમ્ અકથયત્ તસ્યા વનિતાયા ઇદં સાક્ષ્યવાક્યં શ્રુત્વા તન્નગરનિવાસિનો બહવઃ શોમિરોણીયલોકા વ્યશ્વસન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yasmin kAle yadyat karmmAkArSaM tatsarvvaM sa mahyam akathayat tasyA vanitAyA idaM sAkSyavAkyaM zrutvA tannagaranivAsino bahavaH zomiroNIyalokA vyazvasan| |
एतान् द्वादशशिष्यान् यीशुः प्रेषयन् इत्याज्ञापयत्, यूयम् अन्यदेशीयानां पदवीं शेमिरोणीयानां किमपि नगरञ्च न प्रविश्ये
मरियमः समीपम् आगता ये यिहूदीयलोकास्तदा यीशोरेतत् कर्म्मापश्यन् तेषां बहवो व्यश्वसन्,
अहं यद्यत् कर्म्माकरवं तत्सर्व्वं मह्यमकथयद् एतादृशं मानवमेकम् आगत्य पश्यत रु किम् अभिषिक्तो न भवति ?
यत्र यूयं न पर्य्यश्राम्यत तादृशं शस्यं छेत्तुं युष्मान् प्रैरयम् अन्ये जनाःपर्य्यश्राम्यन् यूयं तेषां श्रगस्य फलम् अलभध्वम्।
तथा च तस्यान्तिके समुपस्थाय स्वेषां सन्निधौ कतिचिद् दिनानि स्थातुं तस्मिन् विनयम् अकुर्व्वान तस्मात् स दिनद्वयं तत्स्थाने न्यवष्टत्
तां योषामवदन् केवलं तव वाक्येन प्रतीम इति न, किन्तु स जगतोऽभिषिक्तस्त्रातेति तस्य कथां श्रुत्वा वयं स्वयमेवाज्ञासमहि।
याकूब् निजपुत्राय यूषफे यां भूमिम् अददात् तत्समीपस्थायि शोमिरोणप्रदेशस्य सुखार् नाम्ना विख्यातस्य नगरस्य सन्निधावुपास्थात्।