ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 4:38 - सत्यवेदः। Sanskrit NT in Devanagari

यत्र यूयं न पर्य्यश्राम्यत तादृशं शस्यं छेत्तुं युष्मान् प्रैरयम् अन्ये जनाःपर्य्यश्राम्यन् यूयं तेषां श्रगस्य फलम् अलभध्वम्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যত্ৰ যূযং ন পৰ্য্যশ্ৰাম্যত তাদৃশং শস্যং ছেত্তুং যুষ্মান্ প্ৰৈৰযম্ অন্যে জনাঃপৰ্য্যশ্ৰাম্যন্ যূযং তেষাং শ্ৰগস্য ফলম্ অলভধ্ৱম্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যত্র যূযং ন পর্য্যশ্রাম্যত তাদৃশং শস্যং ছেত্তুং যুষ্মান্ প্রৈরযম্ অন্যে জনাঃপর্য্যশ্রাম্যন্ যূযং তেষাং শ্রগস্য ফলম্ অলভধ্ৱম্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတြ ယူယံ န ပရျျၑြာမျတ တာဒၖၑံ ၑသျံ ဆေတ္တုံ ယုၐ္မာန် ပြဲရယမ် အနျေ ဇနားပရျျၑြာမျန် ယူယံ တေၐာံ ၑြဂသျ ဖလမ် အလဘဓွမ်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yatra yUyaM na paryyazrAmyata tAdRzaM zasyaM chEttuM yuSmAn prairayam anyE janAHparyyazrAmyan yUyaM tESAM zragasya phalam alabhadhvam|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યત્ર યૂયં ન પર્ય્યશ્રામ્યત તાદૃશં શસ્યં છેત્તું યુષ્માન્ પ્રૈરયમ્ અન્યે જનાઃપર્ય્યશ્રામ્યન્ યૂયં તેષાં શ્રગસ્ય ફલમ્ અલભધ્વમ્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yatra yUyaM na paryyazrAmyata tAdRzaM zasyaM chettuM yuSmAn prairayam anye janAHparyyazrAmyan yUyaM teSAM zragasya phalam alabhadhvam|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 4:38
20 अन्तरसन्दर्भाः  

अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।


तद्वारा यथा सर्व्वे विश्वसन्ति तदर्थं स तज्ज्योतिषि प्रमाणं दातुं साक्षिस्वरूपो भूत्वागमत्,


त्वं यथा मां जगति प्रैरयस्तथाहमपि तान् जगति प्रैरयं।


इत्थं सति वपत्येकश्छिनत्यन्य इति वचनं सिद्ध्यति।


यस्मिन् काले यद्यत् कर्म्माकार्षं तत्सर्व्वं स मह्यम् अकथयत् तस्या वनिताया इदं साक्ष्यवाक्यं श्रुत्वा तन्नगरनिवासिनो बहवः शोमिरोणीयलोका व्यश्वसन्।


ततः परं ये सानन्दास्तां कथाम् अगृह्लन् ते मज्जिता अभवन्। तस्मिन् दिवसे प्रायेण त्रीणि सहस्राणि लोकास्तेषां सपक्षाः सन्तः


अपरञ्च प्रत्ययकारिलोकसमूहा एकमनस एकचित्तीभूय स्थिताः। तेषां केपि निजसम्पत्तिं स्वीयां नाजानन् किन्तु तेषां सर्व्वाः सम्पत्त्यः साधारण्येन स्थिताः।


तथापि ये लोकास्तयोरुपदेशम् अशृण्वन् तेषां प्रायेण पञ्चसहस्राणि जना व्यश्वसन्।


स्त्रियः पुरुषाश्च बहवो लोका विश्वास्य प्रभुं शरणमापन्नाः।


अपरञ्च ईश्वरस्य कथा देशं व्याप्नोत् विशेषतो यिरूशालमि नगरे शिष्याणां संख्या प्रभूतरूपेणावर्द्धत याजकानां मध्येपि बहवः ख्रीष्टमतग्राहिणोऽभवन्।


वयं स्वसीमाम् उल्लङ्घ्य परक्षेत्रेण श्लाघामहे तन्नहि, किञ्च युष्माकं विश्वासे वृद्धिं गते युष्मद्देशेऽस्माकं सीमा युष्माभिर्दीर्घं विस्तारयिष्यते,