त्वं कृपणो यन्नास्थापयस्तदपि गृह्लासि, यन्नावपस्तदेव च छिनत्सि ततोहं त्वत्तो भीतः।
योहन 4:37 - सत्यवेदः। Sanskrit NT in Devanagari इत्थं सति वपत्येकश्छिनत्यन्य इति वचनं सिद्ध्यति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং সতি ৱপত্যেকশ্ছিনত্যন্য ইতি ৱচনং সিদ্ধ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং সতি ৱপত্যেকশ্ছিনত্যন্য ইতি ৱচনং সিদ্ধ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ သတိ ဝပတျေကၑ္ဆိနတျနျ ဣတိ ဝစနံ သိဒ္ဓျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM sati vapatyEkazchinatyanya iti vacanaM siddhyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં સતિ વપત્યેકશ્છિનત્યન્ય ઇતિ વચનં સિદ્ધ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM sati vapatyekazchinatyanya iti vacanaM siddhyati| |
त्वं कृपणो यन्नास्थापयस्तदपि गृह्लासि, यन्नावपस्तदेव च छिनत्सि ततोहं त्वत्तो भीतः।
अहं युष्मानतियथार्थं वदामि, यो जनो मयि विश्वसिति सोहमिव कर्म्माणि करिष्यति वरं ततोपि महाकर्म्माणि करिष्यति यतो हेतोरहं पितुः समीपं गच्छामि।
यश्छिनत्ति स वेतनं लभते अनन्तायुःस्वरूपं शस्यं स गृह्लाति च, तेनैव वप्ता छेत्ता च युगपद् आनन्दतः।
यत्र यूयं न पर्य्यश्राम्यत तादृशं शस्यं छेत्तुं युष्मान् प्रैरयम् अन्ये जनाःपर्य्यश्राम्यन् यूयं तेषां श्रगस्य फलम् अलभध्वम्।