योहन 4:32 - सत्यवेदः। Sanskrit NT in Devanagari ततः सोवदद् युष्माभिर्यन्न ज्ञायते तादृशं भक्ष्यं ममास्ते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ সোৱদদ্ যুষ্মাভিৰ্যন্ন জ্ঞাযতে তাদৃশং ভক্ষ্যং মমাস্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ সোৱদদ্ যুষ্মাভির্যন্ন জ্ঞাযতে তাদৃশং ভক্ষ্যং মমাস্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သောဝဒဒ် ယုၐ္မာဘိရျန္န ဇ္ဉာယတေ တာဒၖၑံ ဘက္ၐျံ မမာသ္တေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sOvadad yuSmAbhiryanna jnjAyatE tAdRzaM bhakSyaM mamAstE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સોવદદ્ યુષ્માભિર્યન્ન જ્ઞાયતે તાદૃશં ભક્ષ્યં મમાસ્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sovadad yuSmAbhiryanna jJAyate tAdRzaM bhakSyaM mamAste| |
तदा शिष्याः परस्परं प्रष्टुम् आरम्भन्त, किमस्मै कोपि किमपि भक्ष्यमानीय दत्तवान्?
अनेन प्रकारेण ग्रहणद् दानं भद्रमिति यद्वाक्यं प्रभु र्यीशुः कथितवान् तत् स्मर्त्तुं दरिद्रलोकानामुपकारार्थं श्रमं कर्त्तुञ्च युष्माकम् उचितम् एतत्सर्व्वं युष्मानहम् उपदिष्टवान्।
यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जनो जयति तस्मा अहं गुप्तमान्नां भोक्तुं दास्यामि शुभ्रप्रस्तरमपि तस्मै दास्यामि तत्र प्रस्तरे नूतनं नाम लिखितं तच्च ग्रहीतारं विना नान्येन केनाप्यवगम्यते।