इत्थम् अग्रीयलोकाः पश्चतीया भविष्यन्ति, पश्चातीयजनाश्चग्रीया भविष्यन्ति, अहूता बहवः किन्त्वल्पे मनोभिलषिताः।
योहन 4:30 - सत्यवेदः। Sanskrit NT in Devanagari ततस्ते नगराद् बहिरागत्य तातस्य समीपम् आयन्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তে নগৰাদ্ বহিৰাগত্য তাতস্য সমীপম্ আযন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তে নগরাদ্ বহিরাগত্য তাতস্য সমীপম্ আযন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တေ နဂရာဒ် ဗဟိရာဂတျ တာတသျ သမီပမ် အာယန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastE nagarAd bahirAgatya tAtasya samIpam Ayan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તે નગરાદ્ બહિરાગત્ય તાતસ્ય સમીપમ્ આયન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataste nagarAd bahirAgatya tAtasya samIpam Ayan| |
इत्थम् अग्रीयलोकाः पश्चतीया भविष्यन्ति, पश्चातीयजनाश्चग्रीया भविष्यन्ति, अहूता बहवः किन्त्वल्पे मनोभिलषिताः।
अहं यद्यत् कर्म्माकरवं तत्सर्व्वं मह्यमकथयद् एतादृशं मानवमेकम् आगत्य पश्यत रु किम् अभिषिक्तो न भवति ?
यस्मिन् काले यद्यत् कर्म्माकार्षं तत्सर्व्वं स मह्यम् अकथयत् तस्या वनिताया इदं साक्ष्यवाक्यं श्रुत्वा तन्नगरनिवासिनो बहवः शोमिरोणीयलोका व्यश्वसन्।
इति कारणात् तत्क्षणात् तव निकटे लोकान् प्रेषितवान्, त्वमागतवान् इति भद्रं कृतवान्। ईश्वरो यान्याख्यानानि कथयितुम् आदिशत् तानि श्रोतुं वयं सर्व्वे साम्प्रतम् ईश्वरस्य साक्षाद् उपस्थिताः स्मः।
यिहूदीयभजनभवनान् निर्गतयोस्तयो र्भिन्नदेशीयै र्वक्ष्यमाणा प्रार्थना कृता, आगामिनि विश्रामवारेऽपि कथेयम् अस्मान् प्रति प्रचारिता भवत्विति।
अत ईश्वराद् यत् परित्राणं तस्य वार्त्ता भिन्नदेशीयानां समीपं प्रेषिता तएव तां ग्रहीष्यन्तीति यूयं जानीत।
अधिकन्तु व्यवस्थागमनाद् अपराधस्य बाहुल्यं जातं किन्तु यत्र पापस्य बाहुल्यं तत्रैव तस्माद् अनुग्रहस्य बाहुल्यम् अभवत्।