योहन 4:29 - सत्यवेदः। Sanskrit NT in Devanagari अहं यद्यत् कर्म्माकरवं तत्सर्व्वं मह्यमकथयद् एतादृशं मानवमेकम् आगत्य पश्यत रु किम् अभिषिक्तो न भवति ? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং যদ্যৎ কৰ্ম্মাকৰৱং তৎসৰ্ৱ্ৱং মহ্যমকথযদ্ এতাদৃশং মানৱমেকম্ আগত্য পশ্যত ৰু কিম্ অভিষিক্তো ন ভৱতি ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং যদ্যৎ কর্ম্মাকরৱং তৎসর্ৱ্ৱং মহ্যমকথযদ্ এতাদৃশং মানৱমেকম্ আগত্য পশ্যত রু কিম্ অভিষিক্তো ন ভৱতি ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ ယဒျတ် ကရ္မ္မာကရဝံ တတ္သရွွံ မဟျမကထယဒ် ဧတာဒၖၑံ မာနဝမေကမ် အာဂတျ ပၑျတ ရု ကိမ် အဘိၐိက္တော န ဘဝတိ ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM yadyat karmmAkaravaM tatsarvvaM mahyamakathayad EtAdRzaM mAnavamEkam Agatya pazyata ru kim abhiSiktO na bhavati ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં યદ્યત્ કર્મ્માકરવં તત્સર્વ્વં મહ્યમકથયદ્ એતાદૃશં માનવમેકમ્ આગત્ય પશ્યત રુ કિમ્ અભિષિક્તો ન ભવતિ ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahaM yadyat karmmAkaravaM tatsarvvaM mahyamakathayad etAdRzaM mAnavamekam Agatya pazyata ru kim abhiSikto na bhavati ? |
तदा सा महिलावादीत् ख्रीष्टनाम्ना विख्यातोऽभिषिक्तः पुरुष आगमिष्यतीति जानामि स च सर्व्वाः कथा अस्मान् ज्ञापयिष्यति।
यस्मिन् काले यद्यत् कर्म्माकार्षं तत्सर्व्वं स मह्यम् अकथयत् तस्या वनिताया इदं साक्ष्यवाक्यं श्रुत्वा तन्नगरनिवासिनो बहवः शोमिरोणीयलोका व्यश्वसन्।
किन्तु पश्यत निर्भयः सन् कथां कथयति तथापि किमपि अ वदन्त्येते अयमेवाभिषिक्त्तो भवतीति निश्चितं किमधिपतयो जानन्ति?
किन्तु बहवो लोकास्तस्मिन् विश्वस्य कथितवान्तोऽभिषिक्त्तपुरुष आगत्य मानुषस्यास्य क्रियाभ्यः किम् अधिका आश्चर्य्याः क्रियाः करिष्यति?
आत्मा कन्या च कथयतः, त्वयागम्यतां। श्रोतापि वदतु, आगम्यतामिति। यश्च तृषार्त्तः स आगच्छतु यश्चेच्छति स विना मूल्यं जीवनदायि जलं गृह्लातु।