तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य जाया मरियम्; तस्य गर्भे यीशुरजनि, तमेव ख्रीष्टम् (अर्थाद् अभिषिक्तं) वदन्ति।
योहन 4:25 - सत्यवेदः। Sanskrit NT in Devanagari तदा सा महिलावादीत् ख्रीष्टनाम्ना विख्यातोऽभिषिक्तः पुरुष आगमिष्यतीति जानामि स च सर्व्वाः कथा अस्मान् ज्ञापयिष्यति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা সা মহিলাৱাদীৎ খ্ৰীষ্টনাম্না ৱিখ্যাতোঽভিষিক্তঃ পুৰুষ আগমিষ্যতীতি জানামি স চ সৰ্ৱ্ৱাঃ কথা অস্মান্ জ্ঞাপযিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা সা মহিলাৱাদীৎ খ্রীষ্টনাম্না ৱিখ্যাতোঽভিষিক্তঃ পুরুষ আগমিষ্যতীতি জানামি স চ সর্ৱ্ৱাঃ কথা অস্মান্ জ্ঞাপযিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သာ မဟိလာဝါဒီတ် ခြီၐ္ဋနာမ္နာ ဝိချာတော'ဘိၐိက္တး ပုရုၐ အာဂမိၐျတီတိ ဇာနာမိ သ စ သရွွား ကထာ အသ္မာန် ဇ္ဉာပယိၐျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sA mahilAvAdIt khrISTanAmnA vikhyAtO'bhiSiktaH puruSa AgamiSyatIti jAnAmi sa ca sarvvAH kathA asmAn jnjApayiSyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સા મહિલાવાદીત્ ખ્રીષ્ટનામ્ના વિખ્યાતોઽભિષિક્તઃ પુરુષ આગમિષ્યતીતિ જાનામિ સ ચ સર્વ્વાઃ કથા અસ્માન્ જ્ઞાપયિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sA mahilAvAdIt khrISTanAmnA vikhyAto'bhiSiktaH puruSa AgamiSyatIti jAnAmi sa ca sarvvAH kathA asmAn jJApayiSyati| |
तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य जाया मरियम्; तस्य गर्भे यीशुरजनि, तमेव ख्रीष्टम् (अर्थाद् अभिषिक्तं) वदन्ति।
ततः पीलातस्तत्र मिलितान् लोकान् अपृच्छत्, एष बरब्बा बन्धी ख्रीष्टविख्यातो यीशुश्चैतयोः कं मोचयिष्यामि? युष्माकं किमीप्सितं?
तदा पीलातः पप्रच्छ, तर्हि यं ख्रीष्टं वदन्ति, तं यीशुं किं करिष्यामि? सर्व्वे कथयामासुः, स क्रुशेन विध्यतां।
निथनेल् अचकथत्, हे गुरो भवान् नितान्तम् ईश्वरस्य पुत्रोसि, भवान् इस्रायेल्वंशस्य राजा।
अहं यद्यत् कर्म्माकरवं तत्सर्व्वं मह्यमकथयद् एतादृशं मानवमेकम् आगत्य पश्यत रु किम् अभिषिक्तो न भवति ?
यस्मिन् काले यद्यत् कर्म्माकार्षं तत्सर्व्वं स मह्यम् अकथयत् तस्या वनिताया इदं साक्ष्यवाक्यं श्रुत्वा तन्नगरनिवासिनो बहवः शोमिरोणीयलोका व्यश्वसन्।
तां योषामवदन् केवलं तव वाक्येन प्रतीम इति न, किन्तु स जगतोऽभिषिक्तस्त्रातेति तस्य कथां श्रुत्वा वयं स्वयमेवाज्ञासमहि।