योहन 4:21 - सत्यवेदः। Sanskrit NT in Devanagari यीशुरवोचत् हे योषित् मम वाक्ये विश्वसिहि यदा यूयं केवलशैलेऽस्मिन् वा यिरूशालम् नगरे पितुर्भजनं न करिष्यध्वे काल एतादृश आयाति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যীশুৰৱোচৎ হে যোষিৎ মম ৱাক্যে ৱিশ্ৱসিহি যদা যূযং কেৱলশৈলেঽস্মিন্ ৱা যিৰূশালম্ নগৰে পিতুৰ্ভজনং ন কৰিষ্যধ্ৱে কাল এতাদৃশ আযাতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যীশুরৱোচৎ হে যোষিৎ মম ৱাক্যে ৱিশ্ৱসিহি যদা যূযং কেৱলশৈলেঽস্মিন্ ৱা যিরূশালম্ নগরে পিতুর্ভজনং ন করিষ্যধ্ৱে কাল এতাদৃশ আযাতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယီၑုရဝေါစတ် ဟေ ယောၐိတ် မမ ဝါကျေ ဝိၑွသိဟိ ယဒါ ယူယံ ကေဝလၑဲလေ'သ္မိန် ဝါ ယိရူၑာလမ် နဂရေ ပိတုရ္ဘဇနံ န ကရိၐျဓွေ ကာလ ဧတာဒၖၑ အာယာတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yIzuravOcat hE yOSit mama vAkyE vizvasihi yadA yUyaM kEvalazailE'smin vA yirUzAlam nagarE piturbhajanaM na kariSyadhvE kAla EtAdRza AyAti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યીશુરવોચત્ હે યોષિત્ મમ વાક્યે વિશ્વસિહિ યદા યૂયં કેવલશૈલેઽસ્મિન્ વા યિરૂશાલમ્ નગરે પિતુર્ભજનં ન કરિષ્યધ્વે કાલ એતાદૃશ આયાતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yIzuravocat he yoSit mama vAkye vizvasihi yadA yUyaM kevalazaile'smin vA yirUzAlam nagare piturbhajanaM na kariSyadhve kAla etAdRza AyAti| |
अतो यूयं प्रयाय सर्व्वदेशीयान् शिष्यान् कृत्वा पितुः पुत्रस्य पवित्रस्यात्मनश्च नाम्ना तानवगाहयत; अहं युष्मान् यद्यदादिशं तदपि पालयितुं तानुपादिशत।
वस्तुतस्तु ते खङ्गधारपरिव्वङ्गं लप्स्यन्ते बद्धाः सन्तः सर्व्वदेशेषु नायिष्यन्ते च किञ्चान्यदेशीयानां समयोपस्थितिपर्य्यन्तं यिरूशालम्पुरं तैः पदतलै र्दलयिष्यते।
लोका युष्मान् भजनगृहेभ्यो दूरीकरिष्यन्ति तथा यस्मिन् समये युष्मान् हत्वा ईश्वरस्य तुष्टि जनकं कर्म्माकुर्म्म इति मंस्यन्ते स समय आगच्छन्ति।
पश्यत सर्व्वे यूयं विकीर्णाः सन्तो माम् एकाकिनं पीरत्यज्य स्वं स्वं स्थानं गमिष्यथ, एतादृशः समय आगच्छति वरं प्रायेणोपस्थितवान्; तथाप्यहं नैकाकी भवामि यतः पिता मया सार्द्धम् आस्ते।
किन्तु यदा सत्यभक्ता आत्मना सत्यरूपेण च पितुर्भजनं करिष्यन्ते समय एतादृश आयाति, वरम् इदानीमपि विद्यते ; यत एतादृशो भत्कान् पिता चेष्टते।
अहं युष्मानतियथार्थं वदामि यदा मृता ईश्वरपुत्रस्य निनादं श्रोष्यन्ति ये च श्रोष्यन्ति ते सजीवा भविष्यन्ति समय एतादृश आयाति वरम् इदानीमप्युपतिष्ठति।
एतदर्थे यूयम् आश्चर्य्यं न मन्यध्वं यतो यस्मिन् समये तस्य निनादं श्रुत्वा श्मशानस्थाः सर्व्वे बहिरागमिष्यन्ति समय एतादृश उपस्थास्यति।
फलतो नासरतीययीशुः स्थानमेतद् उच्छिन्नं करिष्यति मूसासमर्पितम् अस्माकं व्यवहरणम् अन्यरूपं करिष्यति तस्यैतादृशीं कथां वयम् अशृणुम।
यतस्तस्माद् उभयपक्षीया वयम् एकेनात्मना पितुः समीपं गमनाय सामर्थ्यं प्राप्तवन्तः।
अतो ममाभिमतमिदं पुरुषैः क्रोधसन्देहौ विना पवित्रकरान् उत्तोल्य सर्व्वस्मिन् स्थाने प्रार्थना क्रियतां।
अपरञ्च यो विनापक्षपातम् एकैकमानुषस्य कर्म्मानुसाराद् विचारं करोति स यदि युष्माभिस्तात आख्यायते तर्हि स्वप्रवासस्य कालो युष्माभि र्भीत्या याप्यतां।
तस्या अन्तर एकमपि मन्दिरं मया न दृष्टं सतः सर्व्वशक्तिमान् प्रभुः परमेश्वरो मेषशावकश्च स्वयं तस्य मन्दिरं।