योहन 4:2 - सत्यवेदः। Sanskrit NT in Devanagari फिरूशिन इमां वार्त्तामशृण्वन् इति प्रभुरवगत्य अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ফিৰূশিন ইমাং ৱাৰ্ত্তামশৃণ্ৱন্ ইতি প্ৰভুৰৱগত্য সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ফিরূশিন ইমাং ৱার্ত্তামশৃণ্ৱন্ ইতি প্রভুরৱগত্য သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဖိရူၑိန ဣမာံ ဝါရ္တ္တာမၑၖဏွန် ဣတိ ပြဘုရဝဂတျ satyavEdaH| Sanskrit Bible (NT) in Cologne Script phirUzina imAM vArttAmazRNvan iti prabhuravagatya સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ફિરૂશિન ઇમાં વાર્ત્તામશૃણ્વન્ ઇતિ પ્રભુરવગત્ય satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script phirUzina imAM vArttAmazRNvan iti prabhuravagatya |
ततः परम् यीशुः शिष्यैः सार्द्धं यिहूदीयदेशं गत्वा तत्र स्थित्वा मज्जयितुम् आरभत।
हे गुरो यर्द्दननद्याः पारे भवता सार्द्धं य आसीत् यस्मिंश्च भवान् साक्ष्यं प्रददात् पश्यतु सोपि मज्जयति सर्व्वे तस्य समीपं यान्ति च।
ततः प्रभो र्नाम्ना मज्जिता भवतेति तानाज्ञापयत्। अनन्तरं ते स्वैः सार्द्धं कतिपयदिनानि स्थातुं प्रार्थयन्त।