ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 4:2 - सत्यवेदः। Sanskrit NT in Devanagari

फिरूशिन इमां वार्त्तामशृण्वन् इति प्रभुरवगत्य

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ফিৰূশিন ইমাং ৱাৰ্ত্তামশৃণ্ৱন্ ইতি প্ৰভুৰৱগত্য

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ফিরূশিন ইমাং ৱার্ত্তামশৃণ্ৱন্ ইতি প্রভুরৱগত্য

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဖိရူၑိန ဣမာံ ဝါရ္တ္တာမၑၖဏွန် ဣတိ ပြဘုရဝဂတျ

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

phirUzina imAM vArttAmazRNvan iti prabhuravagatya

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ફિરૂશિન ઇમાં વાર્ત્તામશૃણ્વન્ ઇતિ પ્રભુરવગત્ય

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

phirUzina imAM vArttAmazRNvan iti prabhuravagatya

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 4:2
5 अन्तरसन्दर्भाः  

तस्मै विवाहाय यीशुस्तस्य शिष्याश्च निमन्त्रिता आसन्।


ततः परम् यीशुः शिष्यैः सार्द्धं यिहूदीयदेशं गत्वा तत्र स्थित्वा मज्जयितुम् आरभत।


हे गुरो यर्द्दननद्याः पारे भवता सार्द्धं य आसीत् यस्मिंश्च भवान् साक्ष्यं प्रददात् पश्यतु सोपि मज्जयति सर्व्वे तस्य समीपं यान्ति च।


ततः प्रभो र्नाम्ना मज्जिता भवतेति तानाज्ञापयत्। अनन्तरं ते स्वैः सार्द्धं कतिपयदिनानि स्थातुं प्रार्थयन्त।