हे पितर् इब्राहीम् अनुगृह्य अङ्गुल्यग्रभागं जले मज्जयित्वा मम जिह्वां शीतलां कर्त्तुम् इलियासरं प्रेरय, यतो वह्निशिखातोहं व्यथितोस्मि।
योहन 4:13 - सत्यवेदः। Sanskrit NT in Devanagari ततो यीशुरकथयद् इदं पानीयं सः पिवति स पुनस्तृषार्त्तो भविष्यति, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যীশুৰকথযদ্ ইদং পানীযং সঃ পিৱতি স পুনস্তৃষাৰ্ত্তো ভৱিষ্যতি, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যীশুরকথযদ্ ইদং পানীযং সঃ পিৱতি স পুনস্তৃষার্ত্তো ভৱিষ্যতি, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယီၑုရကထယဒ် ဣဒံ ပါနီယံ သး ပိဝတိ သ ပုနသ္တၖၐာရ္တ္တော ဘဝိၐျတိ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yIzurakathayad idaM pAnIyaM saH pivati sa punastRSArttO bhaviSyati, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યીશુરકથયદ્ ઇદં પાનીયં સઃ પિવતિ સ પુનસ્તૃષાર્ત્તો ભવિષ્યતિ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yIzurakathayad idaM pAnIyaM saH pivati sa punastRSArtto bhaviSyati, |
हे पितर् इब्राहीम् अनुगृह्य अङ्गुल्यग्रभागं जले मज्जयित्वा मम जिह्वां शीतलां कर्त्तुम् इलियासरं प्रेरय, यतो वह्निशिखातोहं व्यथितोस्मि।
योस्मभ्यम् इममन्धूं ददौ, यस्य च परिजना गोमेषादयश्च सर्व्वेऽस्य प्रहेः पानीयं पपुरेतादृशो योस्माकं पूर्व्वपुरुषो याकूब् तस्मादपि भवान् महान् किं?
किन्तु मया दत्तं पानीयं यः पिवति स पुनः कदापि तृषार्त्तो न भविष्यति। मया दत्तम् इदं तोयं तस्यान्तः प्रस्रवणरूपं भूत्वा अनन्तायुर्यावत् स्रोष्यति।
क्षयणीयभक्ष्यार्थं मा श्रामिष्ट किन्त्वन्तायुर्भक्ष्यार्थं श्राम्यत, तस्मात् तादृशं भक्ष्यं मनुजपुत्रो युष्माभ्यं दास्यति; तस्मिन् तात ईश्वरः प्रमाणं प्रादात्।