योहन 3:9 - सत्यवेदः। Sanskrit NT in Devanagari तदा निकदीमः पृष्टवान् एतत् कथं भवितुं शक्नोति? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা নিকদীমঃ পৃষ্টৱান্ এতৎ কথং ভৱিতুং শক্নোতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা নিকদীমঃ পৃষ্টৱান্ এতৎ কথং ভৱিতুং শক্নোতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ နိကဒီမး ပၖၐ္ဋဝါန် ဧတတ် ကထံ ဘဝိတုံ ၑက္နောတိ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA nikadImaH pRSTavAn Etat kathaM bhavituM zaknOti? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા નિકદીમઃ પૃષ્ટવાન્ એતત્ કથં ભવિતું શક્નોતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA nikadImaH pRSTavAn etat kathaM bhavituM zaknoti? |
ततो निकदीमः प्रत्यवोचत् मनुजो वृद्धो भूत्वा कथं जनिष्यते? स किं पुन र्मातृर्जठरं प्रविश्य जनितुं शक्नोति?
सदागतिर्यां दिशमिच्छति तस्यामेव दिशि वाति, त्वं तस्य स्वनं शुणोषि किन्तु स कुत आयाति कुत्र याति वा किमपि न जानासि तद्वाद् आत्मनः सकाशात् सर्व्वेषां मनुजानां जन्म भवति।
तस्माद् यिहूदीयाः परस्परं विवदमाना वक्त्तुमारेभिरे एष भोजनार्थं स्वीयं पललं कथम् अस्मभ्यं दास्यति?
तदेत्थं श्रुत्वा तस्य शिष्याणाम् अनेके परस्परम् अकथयन् इदं गाढं वाक्यं वाक्यमीदृशं कः श्रोतुं शक्रुयात्?