योहन 3:6 - सत्यवेदः। Sanskrit NT in Devanagari मांसाद् यत् जायते तन् मांसमेव तथात्मनो यो जायते स आत्मैव। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মাংসাদ্ যৎ জাযতে তন্ মাংসমেৱ তথাত্মনো যো জাযতে স আত্মৈৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মাংসাদ্ যৎ জাযতে তন্ মাংসমেৱ তথাত্মনো যো জাযতে স আত্মৈৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မာံသာဒ် ယတ် ဇာယတေ တန် မာံသမေဝ တထာတ္မနော ယော ဇာယတေ သ အာတ္မဲဝ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script mAMsAd yat jAyatE tan mAMsamEva tathAtmanO yO jAyatE sa Atmaiva| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script માંસાદ્ યત્ જાયતે તન્ માંસમેવ તથાત્મનો યો જાયતે સ આત્મૈવ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mAMsAd yat jAyate tan mAMsameva tathAtmano yo jAyate sa Atmaiva| |
यतो मयि, अर्थतो मम शरीरे, किमप्युत्तमं न वसति, एतद् अहं जानामि; ममेच्छुकतायां तिष्ठन्त्यामप्यहम् उत्तमकर्म्मसाधने समर्थो न भवामि।
अस्माकं प्रभुणा यीशुख्रीष्टेन निस्तारयितारम् ईश्वरं धन्यं वदामि। अतएव शरीरेण पापव्यवस्थाया मनसा तु ईश्वरव्यवस्थायाः सेवनं करोमि।
यतोऽस्माकं शारीरिकाचरणसमये मरणनिमित्तं फलम् उत्पादयितुं व्यवस्थया दूषितः पापाभिलाषोऽस्माकम् अङ्गेषु जीवन् आसीत्।
यदि यूयं शरीरिकाचारिणो भवेत तर्हि युष्माभि र्मर्त्तव्यमेव किन्त्वात्मना यदि शरीरकर्म्माणि घातयेत तर्हि जीविष्यथ।
मानवा यान्यन्यानि कलुषाणि कुर्व्वते तानि वपु र्न समाविशन्ति किन्तु व्यभिचारिणा स्वविग्रहस्य विरुद्धं कल्मषं क्रियते।
केनचित् ख्रीष्ट आश्रिते नूतना सृष्टि र्भवति पुरातनानि लुप्यन्ते पश्य निखिलानि नवीनानि भवन्ति।
तेषां मध्ये सर्व्वे वयमपि पूर्व्वं शरीरस्य मनस्कामनायाञ्चेहां साधयन्तः स्वशरीरस्याभिलाषान् आचराम सर्व्वेऽन्य इव च स्वभावतः क्रोधभजनान्यभवाम।
तेन च यूयम् अहस्तकृतत्वक्छेदेनार्थतो येन शारीरपापानां विग्रसत्यज्यते तेन ख्रीष्टस्य त्वक्छेदेन छिन्नत्वचो जाता
यः कश्चिद् ईश्वरात् जातः स पापाचारं न करोति यतस्तस्य वीर्य्यं तस्मिन् तिष्ठति पापाचारं कर्त्तुञ्च न शक्नोति यतः स ईश्वरात् जातः।