यो जनः कन्यां लभते स एव वरः किन्तु वरस्य सन्निधौ दण्डायमानं तस्य यन्मित्रं तेन वरस्य शब्दे श्रुतेऽतीवाह्लाद्यते ममापि तद्वद् आनन्दसिद्धिर्जाता।
योहन 3:30 - सत्यवेदः। Sanskrit NT in Devanagari तेन क्रमशो वर्द्धितव्यं किन्तु मया ह्सितव्यं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেন ক্ৰমশো ৱৰ্দ্ধিতৱ্যং কিন্তু মযা হ্সিতৱ্যং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেন ক্রমশো ৱর্দ্ধিতৱ্যং কিন্তু মযা হ্সিতৱ্যং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေန ကြမၑော ဝရ္ဒ္ဓိတဝျံ ကိန္တု မယာ ဟ္သိတဝျံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tEna kramazO varddhitavyaM kintu mayA hsitavyaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેન ક્રમશો વર્દ્ધિતવ્યં કિન્તુ મયા હ્સિતવ્યં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tena kramazo varddhitavyaM kintu mayA hsitavyaM| |
यो जनः कन्यां लभते स एव वरः किन्तु वरस्य सन्निधौ दण्डायमानं तस्य यन्मित्रं तेन वरस्य शब्दे श्रुतेऽतीवाह्लाद्यते ममापि तद्वद् आनन्दसिद्धिर्जाता।
य ऊर्ध्वादागच्छत् स सर्व्वेषां मुख्यो यश्च संसाराद् उदपद्यत स सांसारिकः संसारीयां कथाञ्च कथयति यस्तु स्वर्गादागच्छत् स सर्व्वेषां मुख्यः।
पौलः कः? आपल्लो र्वा कः? तौ परिचारकमात्रौ तयोरेकैकस्मै च प्रभु र्यादृक् फलमददात् तद्वत् तयोर्द्वारा यूयं विश्वासिनो जाताः।
स एव समितिरूपायास्तनो र्मूर्द्धा किञ्च सर्व्वविषये स यद् अग्रियो भवेत् तदर्थं स एव मृतानां मध्यात् प्रथमत उत्थितोऽग्रश्च।
अनन्तरं सप्तदूतेन तूर्य्यां वादितायां स्वर्ग उच्चैः स्वरैर्वागियं कीर्त्तिता, राजत्वं जगतो यद्यद् राज्यं तदधुनाभवत्। अस्मत्प्रभोस्तदीयाभिषिक्तस्य तारकस्य च। तेन चानन्तकालीयं राजत्वं प्रकरिष्यते॥