ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 3:26 - सत्यवेदः। Sanskrit NT in Devanagari

हे गुरो यर्द्दननद्याः पारे भवता सार्द्धं य आसीत् यस्मिंश्च भवान् साक्ष्यं प्रददात् पश्यतु सोपि मज्जयति सर्व्वे तस्य समीपं यान्ति च।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

হে গুৰো যৰ্দ্দননদ্যাঃ পাৰে ভৱতা সাৰ্দ্ধং য আসীৎ যস্মিংশ্চ ভৱান্ সাক্ষ্যং প্ৰদদাৎ পশ্যতু সোপি মজ্জযতি সৰ্ৱ্ৱে তস্য সমীপং যান্তি চ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

হে গুরো যর্দ্দননদ্যাঃ পারে ভৱতা সার্দ্ধং য আসীৎ যস্মিংশ্চ ভৱান্ সাক্ষ্যং প্রদদাৎ পশ্যতু সোপি মজ্জযতি সর্ৱ্ৱে তস্য সমীপং যান্তি চ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဟေ ဂုရော ယရ္ဒ္ဒနနဒျား ပါရေ ဘဝတာ သာရ္ဒ္ဓံ ယ အာသီတ် ယသ္မိံၑ္စ ဘဝါန် သာက္ၐျံ ပြဒဒါတ် ပၑျတု သောပိ မဇ္ဇယတိ သရွွေ တသျ သမီပံ ယာန္တိ စ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

hE gurO yarddananadyAH pArE bhavatA sArddhaM ya AsIt yasmiMzca bhavAn sAkSyaM pradadAt pazyatu sOpi majjayati sarvvE tasya samIpaM yAnti ca|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

હે ગુરો યર્દ્દનનદ્યાઃ પારે ભવતા સાર્દ્ધં ય આસીત્ યસ્મિંશ્ચ ભવાન્ સાક્ષ્યં પ્રદદાત્ પશ્યતુ સોપિ મજ્જયતિ સર્વ્વે તસ્ય સમીપં યાન્તિ ચ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

he guro yarddananadyAH pAre bhavatA sArddhaM ya AsIt yasmiMzca bhavAn sAkSyaM pradadAt pazyatu sopi majjayati sarvve tasya samIpaM yAnti ca|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 3:26
23 अन्तरसन्दर्भाः  

हट्ठे नमस्कारं गुरुरिति सम्बोधनञ्चैतानि सर्व्वाणि वाञ्छन्ति।


किन्तु यूयं गुरव इति सम्बोधनीया मा भवत, यतो युष्माकम् एकः ख्रीष्टएव गुरु


ततो योहनपि प्रचार्य्य साक्ष्यमिदं दत्तवान् यो मम पश्चाद् आगमिष्यति स मत्तो गुरुतरः; यतो मत्पूर्व्वं स विद्यमान आसीत्; यदर्थम् अहं साक्ष्यमिदम् अदां स एषः।


तद्वारा यथा सर्व्वे विश्वसन्ति तदर्थं स तज्ज्योतिषि प्रमाणं दातुं साक्षिस्वरूपो भूत्वागमत्,


जगत्यागत्य यः सर्व्वमनुजेभ्यो दीप्तिं ददाति तदेव सत्यज्योतिः।


यदीदृशं कर्म्म कर्त्तुं न वारयामस्तर्हि सर्व्वे लोकास्तस्मिन् विश्वसिष्यन्ति रोमिलोकाश्चागत्यास्माकम् अनया राजधान्या सार्द्धं राज्यम् आछेत्स्यन्ति।


ततः फिरूशिनः परस्परं वक्तुम् आरभन्त युष्माकं सर्व्वाश्चेष्टा वृथा जाताः, इति किं यूयं न बुध्यध्वे? पश्यत सर्व्वे लोकास्तस्य पश्चाद्वर्त्तिनोभवन्।


यीशौरभ्यर्णम् आव्रज्य व्याहार्षीत्, हे गुरो भवान् ईश्वराद् आगत् एक उपदेष्टा, एतद् अस्माभिर्ज्ञायते; यतो भवता यान्याश्चर्य्यकर्म्माणि क्रियन्ते परमेश्वरस्य साहाय्यं विना केनापि तत्तत्कर्म्माणि कर्त्तुं न शक्यन्ते।


यीशुः स्वयं नामज्जयत् केवलं तस्य शिष्या अमज्जयत् किन्तु योहनोऽधिकशिष्यान् स करोति मज्जयति च,


फिरूशिन इमां वार्त्तामशृण्वन् इति प्रभुरवगत्य


एतर्हि शिष्याः साधयित्वा तं व्याहार्षुः हे गुरो भवान् किञ्चिद् भूक्तां।


युष्माभि र्योहनं प्रति लोकेषु प्रेरितेषु स सत्यकथायां साक्ष्यमददात्।