पुरा हेरोद् निजभ्रातु: फिलिपो जायाया हेरोदीयाया अनुरोधाद् योहनं धारयित्वा बद्धा कारायां स्थापितवान्।
योहन 3:24 - सत्यवेदः। Sanskrit NT in Devanagari तदा योहन् कारायां न बद्धः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যোহন্ কাৰাযাং ন বদ্ধঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যোহন্ কারাযাং ন বদ্ধঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယောဟန် ကာရာယာံ န ဗဒ္ဓး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yOhan kArAyAM na baddhaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યોહન્ કારાયાં ન બદ્ધઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yohan kArAyAM na baddhaH| |
पुरा हेरोद् निजभ्रातु: फिलिपो जायाया हेरोदीयाया अनुरोधाद् योहनं धारयित्वा बद्धा कारायां स्थापितवान्।
पूर्व्वं स्वभ्रातुः फिलिपस्य पत्न्या उद्वाहं कृतवन्तं हेरोदं योहनवादीत् स्वभातृवधू र्न विवाह्या।
तदा शालम् नगरस्य समीपस्थायिनि ऐनन् ग्रामे बहुतरतोयस्थितेस्तत्र योहन् अमज्जयत् तथा च लोका आगत्य तेन मज्जिता अभवन्।