ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 3:23 - सत्यवेदः। Sanskrit NT in Devanagari

तदा शालम् नगरस्य समीपस्थायिनि ऐनन् ग्रामे बहुतरतोयस्थितेस्तत्र योहन् अमज्जयत् तथा च लोका आगत्य तेन मज्जिता अभवन्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা শালম্ নগৰস্য সমীপস্থাযিনি ঐনন্ গ্ৰামে বহুতৰতোযস্থিতেস্তত্ৰ যোহন্ অমজ্জযৎ তথা চ লোকা আগত্য তেন মজ্জিতা অভৱন্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা শালম্ নগরস্য সমীপস্থাযিনি ঐনন্ গ্রামে বহুতরতোযস্থিতেস্তত্র যোহন্ অমজ্জযৎ তথা চ লোকা আগত্য তেন মজ্জিতা অভৱন্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ၑာလမ် နဂရသျ သမီပသ္ထာယိနိ အဲနန် ဂြာမေ ဗဟုတရတောယသ္ထိတေသ္တတြ ယောဟန် အမဇ္ဇယတ် တထာ စ လောကာ အာဂတျ တေန မဇ္ဇိတာ အဘဝန်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA zAlam nagarasya samIpasthAyini ainan grAmE bahutaratOyasthitEstatra yOhan amajjayat tathA ca lOkA Agatya tEna majjitA abhavan|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા શાલમ્ નગરસ્ય સમીપસ્થાયિનિ ઐનન્ ગ્રામે બહુતરતોયસ્થિતેસ્તત્ર યોહન્ અમજ્જયત્ તથા ચ લોકા આગત્ય તેન મજ્જિતા અભવન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA zAlam nagarasya samIpasthAyini ainan grAme bahutaratoyasthitestatra yohan amajjayat tathA ca lokA Agatya tena majjitA abhavan|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 3:23
13 अन्तरसन्दर्भाः  

ये ये लोका मज्जनार्थं बहिराययुस्तान् सोवदत् रे रे सर्पवंशा आगामिनः कोपात् पलायितुं युष्मान् कश्चेतयामास?


ततः परम् यीशुः शिष्यैः सार्द्धं यिहूदीयदेशं गत्वा तत्र स्थित्वा मज्जयितुम् आरभत।


तदा योहन् कारायां न बद्धः।


चरणौ वह्निकुण्डेतापितसुपित्तलसदृशौ रवश्च बहुतोयानां रवतुल्यः।


अनन्तरं बहुतोयानां रव इव गुरुतरस्तनितस्य च रव इव एको रवः स्वर्गात् मयाश्रावि। मया श्रुतः स रवो वीणावादकानां वीणावादनस्य सदृशः।


ततः परं महाजनतायाः शब्द इव बहुतोयानाञ्च शब्द इव गृरुतरस्तनितानाञ्च शब्द इव शब्दो ऽयं मया श्रुतः, ब्रूत परेश्वरं धन्यं राजत्वं प्राप्तवान् यतः। स परमेश्वरो ऽस्माकं यः सर्व्वशक्तिमान् प्रभुः।