योहन 3:22 - सत्यवेदः। Sanskrit NT in Devanagari ततः परम् यीशुः शिष्यैः सार्द्धं यिहूदीयदेशं गत्वा तत्र स्थित्वा मज्जयितुम् आरभत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰম্ যীশুঃ শিষ্যৈঃ সাৰ্দ্ধং যিহূদীযদেশং গৎৱা তত্ৰ স্থিৎৱা মজ্জযিতুম্ আৰভত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরম্ যীশুঃ শিষ্যৈঃ সার্দ্ধং যিহূদীযদেশং গৎৱা তত্র স্থিৎৱা মজ্জযিতুম্ আরভত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရမ် ယီၑုး ၑိၐျဲး သာရ္ဒ္ဓံ ယိဟူဒီယဒေၑံ ဂတွာ တတြ သ္ထိတွာ မဇ္ဇယိတုမ် အာရဘတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH param yIzuH ziSyaiH sArddhaM yihUdIyadEzaM gatvA tatra sthitvA majjayitum Arabhata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરમ્ યીશુઃ શિષ્યૈઃ સાર્દ્ધં યિહૂદીયદેશં ગત્વા તત્ર સ્થિત્વા મજ્જયિતુમ્ આરભત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH param yIzuH ziSyaiH sArddhaM yihUdIyadezaM gatvA tatra sthitvA majjayitum Arabhata| |
तदा शालम् नगरस्य समीपस्थायिनि ऐनन् ग्रामे बहुतरतोयस्थितेस्तत्र योहन् अमज्जयत् तथा च लोका आगत्य तेन मज्जिता अभवन्।
हे गुरो यर्द्दननद्याः पारे भवता सार्द्धं य आसीत् यस्मिंश्च भवान् साक्ष्यं प्रददात् पश्यतु सोपि मज्जयति सर्व्वे तस्य समीपं यान्ति च।
तस्य भ्रातरस्तम् अवदन् यानि कर्म्माणि त्वया क्रियन्ते तानि यथा तव शिष्याः पश्यन्ति तदर्थं त्वमितः स्थानाद् यिहूदीयदेशं व्रज।