अपरञ्च यीशुः स्वस्य समीपं तम् आगच्छन्तं दृष्ट्वा व्याहृतवान्, पश्यायं निष्कपटः सत्य इस्रायेल्लोकः।
योहन 3:21 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु यः सत्कर्म्म करोति तस्य सर्व्वाणि कर्म्माणीश्वरेण कृतानीति सथा प्रकाशते तदभिप्रायेण स ज्योतिषः सन्निधिम् आयाति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যঃ সৎকৰ্ম্ম কৰোতি তস্য সৰ্ৱ্ৱাণি কৰ্ম্মাণীশ্ৱৰেণ কৃতানীতি সথা প্ৰকাশতে তদভিপ্ৰাযেণ স জ্যোতিষঃ সন্নিধিম্ আযাতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যঃ সৎকর্ম্ম করোতি তস্য সর্ৱ্ৱাণি কর্ম্মাণীশ্ৱরেণ কৃতানীতি সথা প্রকাশতে তদভিপ্রাযেণ স জ্যোতিষঃ সন্নিধিম্ আযাতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယး သတ္ကရ္မ္မ ကရောတိ တသျ သရွွာဏိ ကရ္မ္မာဏီၑွရေဏ ကၖတာနီတိ သထာ ပြကာၑတေ တဒဘိပြာယေဏ သ ဇျောတိၐး သန္နိဓိမ် အာယာတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yaH satkarmma karOti tasya sarvvANi karmmANIzvarENa kRtAnIti sathA prakAzatE tadabhiprAyENa sa jyOtiSaH sannidhim AyAti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યઃ સત્કર્મ્મ કરોતિ તસ્ય સર્વ્વાણિ કર્મ્માણીશ્વરેણ કૃતાનીતિ સથા પ્રકાશતે તદભિપ્રાયેણ સ જ્યોતિષઃ સન્નિધિમ્ આયાતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yaH satkarmma karoti tasya sarvvANi karmmANIzvareNa kRtAnIti sathA prakAzate tadabhiprAyeNa sa jyotiSaH sannidhim AyAti| |
अपरञ्च यीशुः स्वस्य समीपं तम् आगच्छन्तं दृष्ट्वा व्याहृतवान्, पश्यायं निष्कपटः सत्य इस्रायेल्लोकः।
धर्म्मपुस्तकानि यूयम् आलोचयध्वं तै र्वाक्यैरनन्तायुः प्राप्स्याम इति यूयं बुध्यध्वे तद्धर्म्मपुस्तकानि मदर्थे प्रमाणं ददति।
यो जनो निदेशं तस्य ग्रहीष्यति ममोपदेशो मत्तो भवति किम् ईश्वराद् भवति स गनस्तज्ज्ञातुं शक्ष्यति।
यादृशोऽस्मि तादृश ईश्वरस्यानुग्रहेणैवास्मि; अपरं मां प्रति तस्यानुग्रहो निष्फलो नाभवत्, अन्येभ्यः सर्व्वेभ्यो मयाधिकः श्रमः कृतः, किन्तु स मया कृतस्तन्नहि मत्सहकारिणेश्वरस्यानुग्रहेणैव।
अपरञ्च संसारमध्ये विशेषतो युष्मन्मध्ये वयं सांसारिक्या धिया नहि किन्त्वीश्वरस्यानुग्रहेणाकुटिलताम् ईश्वरीयसारल्यञ्चाचरितवन्तोऽत्रास्माकं मनो यत् प्रमाणं ददाति तेन वयं श्लाघामहे।
स्वशरीरार्थं येन बीजम् उप्यते तेन शरीराद् विनाशरूपं शस्यं लप्स्यते किन्त्वात्मनः कृते येन बीजम् उप्यते तेनात्मतोऽनन्तजीवितरूपं शस्यं लप्स्यते।
ख्रीष्टस्य दिनं यावद् युष्माकं सारल्यं निर्विघ्नत्वञ्च भवतु, ईश्वरस्य गौरवाय प्रशंसायै च यीशुना ख्रीष्टेन पुण्यफलानां पूर्णता युष्मभ्यं दीयताम् इति।
निजाभिमतसाधनाय सर्व्वस्मिन् सत्कर्म्मणि युष्मान् सिद्धान् करोतु, तस्य दृष्टौ च यद्यत् तुष्टिजनकं तदेव युष्माकं मध्ये यीशुना ख्रीष्टेन साधयतु। तस्मै महिमा सर्व्वदा भूयात्। आमेन्।
यूयम् आत्मना सत्यमतस्याज्ञाग्रहणद्वारा निष्कपटाय भ्रातृप्रेम्ने पावितमनसो भूत्वा निर्म्मलान्तःकरणैः परस्परं गाढं प्रेम कुरुत।
वयं तेन सहांशिन इति गदित्वा यद्यन्धाकारे चरामस्तर्हि सत्याचारिणो न सन्तो ऽनृतवादिनो भवामः।
हे प्रिय, त्वया दुष्कर्म्म नानुक्रियतां किन्तु सत्कर्म्मैव। यः सत्कर्म्माचारी स ईश्वरात् जातः, यो दुष्कर्म्माचारी स ईश्वरं न दृष्टवान्।