ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 3:1 - सत्यवेदः। Sanskrit NT in Devanagari

निकदिमनामा यिहूदीयानाम् अधिपतिः फिरूशी क्षणदायां

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

নিকদিমনামা যিহূদীযানাম্ অধিপতিঃ ফিৰূশী ক্ষণদাযাং

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

নিকদিমনামা যিহূদীযানাম্ অধিপতিঃ ফিরূশী ক্ষণদাযাং

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

နိကဒိမနာမာ ယိဟူဒီယာနာမ် အဓိပတိး ဖိရူၑီ က္ၐဏဒါယာံ

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

nikadimanAmA yihUdIyAnAm adhipatiH phirUzI kSaNadAyAM

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

નિકદિમનામા યિહૂદીયાનામ્ અધિપતિઃ ફિરૂશી ક્ષણદાયાં

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

nikadimanAmA yihUdIyAnAm adhipatiH phirUzI kSaNadAyAM

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 3:1
5 अन्तरसन्दर्भाः  

पश्चात् पीलातः प्रधानयाजकान् शासकान् लोकांश्च युगपदाहूय बभाषे,


अपरं यो निकदीमो रात्रौ यीशोः समीपम् अगच्छत् सोपि गन्धरसेन मिश्रितं प्रायेण पञ्चाशत्सेटकमगुरुं गृहीत्वागच्छत्।


यीशुः प्रत्यक्तवान् त्वमिस्रायेलो गुरुर्भूत्वापि किमेतां कथां न वेत्सि?


किन्तु पश्यत निर्भयः सन् कथां कथयति तथापि किमपि अ वदन्त्येते अयमेवाभिषिक्त्तो भवतीति निश्चितं किमधिपतयो जानन्ति?