ततः परं सन्ध्यायां शिष्यास्तदन्तिकमागत्य कथयाञ्चक्रुः, इदं निर्जनस्थानं वेलाप्यवसन्ना; तस्मात् मनुजान् स्वस्वग्रामं गन्तुं स्वार्थं भक्ष्याणि क्रेतुञ्च भवान् तान् विसृजतु।
योहन 21:5 - सत्यवेदः। Sanskrit NT in Devanagari तदा यीशुरपृच्छत्, हे वत्सा सन्निधौ किञ्चित् खाद्यद्रव्यम् आस्ते? तेऽवदन् किमपि नास्ति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুৰপৃচ্ছৎ, হে ৱৎসা সন্নিধৌ কিঞ্চিৎ খাদ্যদ্ৰৱ্যম্ আস্তে? তেঽৱদন্ কিমপি নাস্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুরপৃচ্ছৎ, হে ৱৎসা সন্নিধৌ কিঞ্চিৎ খাদ্যদ্রৱ্যম্ আস্তে? তেঽৱদন্ কিমপি নাস্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုရပၖစ္ဆတ်, ဟေ ဝတ္သာ သန္နိဓော် ကိဉ္စိတ် ခါဒျဒြဝျမ် အာသ္တေ? တေ'ဝဒန် ကိမပိ နာသ္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzurapRcchat, hE vatsA sannidhau kinjcit khAdyadravyam AstE? tE'vadan kimapi nAsti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુરપૃચ્છત્, હે વત્સા સન્નિધૌ કિઞ્ચિત્ ખાદ્યદ્રવ્યમ્ આસ્તે? તેઽવદન્ કિમપિ નાસ્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzurapRcchat, he vatsA sannidhau kiJcit khAdyadravyam Aste? te'vadan kimapi nAsti| |
ततः परं सन्ध्यायां शिष्यास्तदन्तिकमागत्य कथयाञ्चक्रुः, इदं निर्जनस्थानं वेलाप्यवसन्ना; तस्मात् मनुजान् स्वस्वग्रामं गन्तुं स्वार्थं भक्ष्याणि क्रेतुञ्च भवान् तान् विसृजतु।
तथा तेषां समीपे ये क्षुद्रमत्स्या आसन् तानप्यादाय ईश्वरगुणान् संकीर्त्य परिवेषयितुम् आदिष्टवान्।
ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।
यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"
हे पितरः, य आदितो वर्त्तमानस्तं यूयं जानीथ तस्माद् युष्मान् प्रति लिखामि। हे युवानः यूयं पापत्मानं जितवन्तस्तस्माद् युष्मान् प्रति लिखामि। हे बालकाः, यूयं पितरं जानीथ तस्मादहं युष्मान् प्रति लिखितवान्।
हे बालकाः, शेषकालोऽयं, अपरं ख्रीष्टारिणोपस्थाव्यमिति युष्माभि र्यथा श्रुतं तथा बहवः ख्रीष्टारय उपस्थितास्तस्मादयं शेषकालोऽस्तीति वयं जानीमः।