यतः प्रभुरागत्य यान् दासान् सचेतनान् तिष्ठतो द्रक्ष्यति तएव धन्याः; अहं युष्मान् यथार्थं वदामि प्रभुस्तान् भोजनार्थम् उपवेश्य स्वयं बद्धकटिः समीपमेत्य परिवेषयिष्यति।
योहन 21:18 - सत्यवेदः। Sanskrit NT in Devanagari अहं तुभ्यं यथार्थं कथयामि यौवनकाले स्वयं बद्धकटि र्यत्रेच्छा तत्र यातवान् किन्त्वितः परं वृद्धे वयसि हस्तं विस्तारयिष्यसि, अन्यजनस्त्वां बद्ध्वा यत्र गन्तुं तवेच्छा न भवति त्वां धृत्वा तत्र नेष्यति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং তুভ্যং যথাৰ্থং কথযামি যৌৱনকালে স্ৱযং বদ্ধকটি ৰ্যত্ৰেচ্ছা তত্ৰ যাতৱান্ কিন্ত্ৱিতঃ পৰং ৱৃদ্ধে ৱযসি হস্তং ৱিস্তাৰযিষ্যসি, অন্যজনস্ত্ৱাং বদ্ধ্ৱা যত্ৰ গন্তুং তৱেচ্ছা ন ভৱতি ৎৱাং ধৃৎৱা তত্ৰ নেষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং তুভ্যং যথার্থং কথযামি যৌৱনকালে স্ৱযং বদ্ধকটি র্যত্রেচ্ছা তত্র যাতৱান্ কিন্ত্ৱিতঃ পরং ৱৃদ্ধে ৱযসি হস্তং ৱিস্তারযিষ্যসি, অন্যজনস্ত্ৱাং বদ্ধ্ৱা যত্র গন্তুং তৱেচ্ছা ন ভৱতি ৎৱাং ধৃৎৱা তত্র নেষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ တုဘျံ ယထာရ္ထံ ကထယာမိ ယော်ဝနကာလေ သွယံ ဗဒ္ဓကဋိ ရျတြေစ္ဆာ တတြ ယာတဝါန် ကိန္တွိတး ပရံ ဝၖဒ္ဓေ ဝယသိ ဟသ္တံ ဝိသ္တာရယိၐျသိ, အနျဇနသ္တွာံ ဗဒ္ဓွာ ယတြ ဂန္တုံ တဝေစ္ဆာ န ဘဝတိ တွာံ ဓၖတွာ တတြ နေၐျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM tubhyaM yathArthaM kathayAmi yauvanakAlE svayaM baddhakaTi ryatrEcchA tatra yAtavAn kintvitaH paraM vRddhE vayasi hastaM vistArayiSyasi, anyajanastvAM baddhvA yatra gantuM tavEcchA na bhavati tvAM dhRtvA tatra nESyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં તુભ્યં યથાર્થં કથયામિ યૌવનકાલે સ્વયં બદ્ધકટિ ર્યત્રેચ્છા તત્ર યાતવાન્ કિન્ત્વિતઃ પરં વૃદ્ધે વયસિ હસ્તં વિસ્તારયિષ્યસિ, અન્યજનસ્ત્વાં બદ્ધ્વા યત્ર ગન્તું તવેચ્છા ન ભવતિ ત્વાં ધૃત્વા તત્ર નેષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahaM tubhyaM yathArthaM kathayAmi yauvanakAle svayaM baddhakaTi ryatrecchA tatra yAtavAn kintvitaH paraM vRddhe vayasi hastaM vistArayiSyasi, anyajanastvAM baddhvA yatra gantuM tavecchA na bhavati tvAM dhRtvA tatra neSyati| |
यतः प्रभुरागत्य यान् दासान् सचेतनान् तिष्ठतो द्रक्ष्यति तएव धन्याः; अहं युष्मान् यथार्थं वदामि प्रभुस्तान् भोजनार्थम् उपवेश्य स्वयं बद्धकटिः समीपमेत्य परिवेषयिष्यति।
शिमोनपितरः पृष्ठवान् हे प्रभो भवान् कुत्र यास्यति? ततो यीशुः प्रत्यवदत्, अहं यत्स्थानं यामि तत्स्थानं साम्प्रतं मम पश्चाद् गन्तुं न शक्नोषि किन्तु पश्चाद् गमिष्यसि।
पश्चात् स तृतीयवारं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? एतद्वाक्यं तृतीयवारं पृष्टवान् तस्मात् पितरो दुःखितो भूत्वाऽकथयत् हे प्रभो भवतः किमप्यगोचरं नास्ति त्वय्यहं प्रीये तद् भवान् जानाति; ततो यीशुरवदत् तर्हि मम मेषगणं पालय।
फलतः कीदृशेन मरणेन स ईश्वरस्य महिमानं प्रकाशयिष्यति तद् बोधयितुं स इति वाक्यं प्रोक्तवान्। इत्युक्ते सति स तमवोचत् मम पश्चाद् आगच्छ।
सोस्माकं समीपमेत्य पौलस्य कटिबन्धनं गृहीत्वा निजहस्तापादान् बद्ध्वा भाषितवान् यस्येदं कटिबन्धनं तं यिहूदीयलोका यिरूशालमनगर इत्थं बद्ध्वा भिन्नदेशीयानां करेषु समर्पयिष्यन्तीति वाक्यं पवित्र आत्मा कथयति।
एतस्मिन् दूष्ये तिष्ठनतो वयं क्लिश्यमाना निःश्वसामः, यतो वयं वासं त्यक्तुम् इच्छामस्तन्नहि किन्तु तं द्वितीयं वासं परिधातुम् इच्छामः, यतस्तथा कृते जीवनेन मर्त्यं ग्रसिष्यते।