योहन 21:14 - सत्यवेदः। Sanskrit NT in Devanagari इत्थं श्मशानादुत्थानात् परं यीशुः शिष्येभ्यस्तृतीयवारं दर्शनं दत्तवान्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং শ্মশানাদুত্থানাৎ পৰং যীশুঃ শিষ্যেভ্যস্তৃতীযৱাৰং দৰ্শনং দত্তৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং শ্মশানাদুত্থানাৎ পরং যীশুঃ শিষ্যেভ্যস্তৃতীযৱারং দর্শনং দত্তৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ ၑ္မၑာနာဒုတ္ထာနာတ် ပရံ ယီၑုး ၑိၐျေဘျသ္တၖတီယဝါရံ ဒရ္ၑနံ ဒတ္တဝါန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM zmazAnAdutthAnAt paraM yIzuH ziSyEbhyastRtIyavAraM darzanaM dattavAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં શ્મશાનાદુત્થાનાત્ પરં યીશુઃ શિષ્યેભ્યસ્તૃતીયવારં દર્શનં દત્તવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM zmazAnAdutthAnAt paraM yIzuH ziSyebhyastRtIyavAraM darzanaM dattavAn| |
शेषत एकादशशिष्येषु भोजनोपविष्टेषु यीशुस्तेभ्यो दर्शनं ददौ तथोत्थानात् परं तद्दर्शनप्राप्तलोकानां कथायामविश्वासकरणात् तेषामविश्वासमनःकाठिन्याभ्यां हेतुभ्यां स तांस्तर्जितवान्।
ततः परं सप्ताहस्य प्रथमदिनस्य सन्ध्यासमये शिष्या एकत्र मिलित्वा यिहूदीयेभ्यो भिया द्वाररुद्धम् अकुर्व्वन्, एतस्मिन् काले यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयद् युष्माकं कल्याणं भूयात्।
अपरम् अष्टमेऽह्नि गते सति थोमासहितः शिष्यगण एकत्र मिलित्वा द्वारं रुद्ध्वाभ्यन्तर आसीत्, एतर्हि यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयत्, युष्माकं कुशलं भूयात्।
ततः परं तिबिरियाजलधेस्तटे यीशुः पुनरपि शिष्येभ्यो दर्शनं दत्तवान् दर्शनस्याख्यानमिदम्।
चत्वारिंशद्दिनानि यावत् तेभ्यः प्रेरितेभ्यो दर्शनं दत्त्वेश्वरीयराज्यस्य वर्णनम अकरोत्।