ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 21:12 - सत्यवेदः। Sanskrit NT in Devanagari

अनन्तरं यीशुस्तान् अवादीत् यूयमागत्य भुंग्ध्वं; तदा सएव प्रभुरिति ज्ञातत्वात् त्वं कः? इति प्रष्टुं शिष्याणां कस्यापि प्रगल्भता नाभवत्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অনন্তৰং যীশুস্তান্ অৱাদীৎ যূযমাগত্য ভুংগ্ধ্ৱং; তদা সএৱ প্ৰভুৰিতি জ্ঞাতৎৱাৎ ৎৱং কঃ? ইতি প্ৰষ্টুং শিষ্যাণাং কস্যাপি প্ৰগল্ভতা নাভৱৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অনন্তরং যীশুস্তান্ অৱাদীৎ যূযমাগত্য ভুংগ্ধ্ৱং; তদা সএৱ প্রভুরিতি জ্ঞাতৎৱাৎ ৎৱং কঃ? ইতি প্রষ্টুং শিষ্যাণাং কস্যাপি প্রগল্ভতা নাভৱৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနန္တရံ ယီၑုသ္တာန် အဝါဒီတ် ယူယမာဂတျ ဘုံဂ္ဓွံ; တဒါ သဧဝ ပြဘုရိတိ ဇ္ဉာတတွာတ် တွံ ကး? ဣတိ ပြၐ္ဋုံ ၑိၐျာဏာံ ကသျာပိ ပြဂလ္ဘတာ နာဘဝတ်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

anantaraM yIzustAn avAdIt yUyamAgatya bhuMgdhvaM; tadA saEva prabhuriti jnjAtatvAt tvaM kaH? iti praSTuM ziSyANAM kasyApi pragalbhatA nAbhavat|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અનન્તરં યીશુસ્તાન્ અવાદીત્ યૂયમાગત્ય ભુંગ્ધ્વં; તદા સએવ પ્રભુરિતિ જ્ઞાતત્વાત્ ત્વં કઃ? ઇતિ પ્રષ્ટું શિષ્યાણાં કસ્યાપિ પ્રગલ્ભતા નાભવત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

anantaraM yIzustAn avAdIt yUyamAgatya bhuMgdhvaM; tadA saeva prabhuriti jJAtatvAt tvaM kaH? iti praSTuM ziSyANAM kasyApi pragalbhatA nAbhavat|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 21:12
9 अन्तरसन्दर्भाः  

तद्दिनमारभ्य तं किमपि वाक्यं प्रष्टुं कस्यापि साहसो नाभवत्।


किन्तु तत्कथां ते नाबुध्यन्त प्रष्टुञ्च बिभ्यः।


किन्तु ते तां कथां न बुबुधिरे, स्पष्टत्वाभावात् तस्या अभिप्रायस्तेषां बोधगम्यो न बभूव; तस्या आशयः क इत्यपि ते भयात् प्रष्टुं न शेकुः।


निगदिते यीशुस्तेषां प्रश्नेच्छां ज्ञात्वा तेभ्योऽकथयत् कियत्कालात् परं मां द्रष्टुं न लप्स्यध्वे, किन्तु कियत्कालात् परं पून र्द्रष्टुं लप्स्यध्वे, यामिमां कथामकथयं तस्या अभिप्रायं किं यूयं परस्परं मृगयध्वे?


अतः शिमोन्पितरः परावृत्य गत्वा बृहद्भिस्त्रिपञ्चाशदधिकशतमत्स्यैः परिपूर्णं तज्जालम् आकृष्योदतोलयत् किन्त्वेतावद्भि र्मत्स्यैरपि जालं नाछिद्यत।


भोजने समाप्ते सति यीशुः शिमोन्पितरं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किम् एतेभ्योधिकं मयि प्रीयसे? ततः स उदितवान् सत्यं प्रभो त्वयि प्रीयेऽहं तद् भवान् जानाति; तदा यीशुरकथयत् तर्हि मम मेषशावकगणं पालय।


एतस्मिन् समये शिष्या आगत्य तथा स्त्रिया सार्द्धं तस्य कथोपकथने महाश्चर्य्यम् अमन्यन्त तथापि भवान् किमिच्छति? यद्वा किमर्थम् एतया सार्द्धं कथां कथयति? इति कोपि नापृच्छत्।


सर्व्वलोकानां निकट इति न हि, किन्तु तस्मिन् श्मशानादुत्थिते सति तेन सार्द्धं भोजनं पानञ्च कृतवन्त एतादृशा ईश्वरस्य मनोनीताः साक्षिणो ये वयम् अस्माकं निकटे तमदर्शयत्।