तेऽसम्भवं ज्ञात्वा सानन्दा न प्रत्ययन्। ततः स तान् पप्रच्छ, अत्र युष्माकं समीपे खाद्यं किञ्चिदस्ति?
योहन 21:10 - सत्यवेदः। Sanskrit NT in Devanagari ततो यीशुरकथयद् यान् मत्स्यान् अधरत तेषां कतिपयान् आनयत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যীশুৰকথযদ্ যান্ মৎস্যান্ অধৰত তেষাং কতিপযান্ আনযত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যীশুরকথযদ্ যান্ মৎস্যান্ অধরত তেষাং কতিপযান্ আনযত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယီၑုရကထယဒ် ယာန် မတ္သျာန် အဓရတ တေၐာံ ကတိပယာန် အာနယတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yIzurakathayad yAn matsyAn adharata tESAM katipayAn Anayata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યીશુરકથયદ્ યાન્ મત્સ્યાન્ અધરત તેષાં કતિપયાન્ આનયત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yIzurakathayad yAn matsyAn adharata teSAM katipayAn Anayata| |
तेऽसम्भवं ज्ञात्वा सानन्दा न प्रत्ययन्। ततः स तान् पप्रच्छ, अत्र युष्माकं समीपे खाद्यं किञ्चिदस्ति?
अतः शिमोन्पितरः परावृत्य गत्वा बृहद्भिस्त्रिपञ्चाशदधिकशतमत्स्यैः परिपूर्णं तज्जालम् आकृष्योदतोलयत् किन्त्वेतावद्भि र्मत्स्यैरपि जालं नाछिद्यत।
ततो यीशुस्तान् पूपानादाय ईश्वरस्य गुणान् कीर्त्तयित्वा शिष्येषु समार्पयत् ततस्ते तेभ्य उपविष्टलोकेभ्यः पूपान् यथेष्टमत्स्यञ्च प्रादुः।
अत्र कस्यचिद् बालकस्य समीपे पञ्च यावपूपाः क्षुद्रमत्स्यद्वयञ्च सन्ति किन्तु लोकानां एतावातां मध्ये तैः किं भविष्यति?