योहन 21:1 - सत्यवेदः। Sanskrit NT in Devanagari ततः परं तिबिरियाजलधेस्तटे यीशुः पुनरपि शिष्येभ्यो दर्शनं दत्तवान् दर्शनस्याख्यानमिदम्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং তিবিৰিযাজলধেস্তটে যীশুঃ পুনৰপি শিষ্যেভ্যো দৰ্শনং দত্তৱান্ দৰ্শনস্যাখ্যানমিদম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং তিবিরিযাজলধেস্তটে যীশুঃ পুনরপি শিষ্যেভ্যো দর্শনং দত্তৱান্ দর্শনস্যাখ্যানমিদম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ တိဗိရိယာဇလဓေသ္တဋေ ယီၑုး ပုနရပိ ၑိၐျေဘျော ဒရ္ၑနံ ဒတ္တဝါန် ဒရ္ၑနသျာချာနမိဒမ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM tibiriyAjaladhEstaTE yIzuH punarapi ziSyEbhyO darzanaM dattavAn darzanasyAkhyAnamidam| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં તિબિરિયાજલધેસ્તટે યીશુઃ પુનરપિ શિષ્યેભ્યો દર્શનં દત્તવાન્ દર્શનસ્યાખ્યાનમિદમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM tibiriyAjaladhestaTe yIzuH punarapi ziSyebhyo darzanaM dattavAn darzanasyAkhyAnamidam| |
तूर्णं गत्वा तच्छिष्यान् इति वदत, स श्मशानाद् उदतिष्ठत्, युष्माकमग्रे गालीलं यास्यति यूयं तत्र तं वीक्षिष्यध्वे, पश्यताहं वार्त्तामिमां युष्मानवादिषं।
शेषत एकादशशिष्येषु भोजनोपविष्टेषु यीशुस्तेभ्यो दर्शनं ददौ तथोत्थानात् परं तद्दर्शनप्राप्तलोकानां कथायामविश्वासकरणात् तेषामविश्वासमनःकाठिन्याभ्यां हेतुभ्यां स तांस्तर्जितवान्।
किन्तु तेन यथोक्तं तथा युष्माकमग्रे गालीलं यास्यते तत्र स युष्मान् साक्षात् करिष्यते यूयं गत्वा तस्य शिष्येभ्यः पितराय च वार्त्तामिमां कथयत।
किन्तु ततः परं प्रभु र्यत्र ईश्वरस्य गुणान् अनुकीर्त्त्य लोकान् पूपान् अभोजयत् तत्स्थानस्य समीपस्थतिविरियाया अपरास्तरणय आगमन्।
चत्वारिंशद्दिनानि यावत् तेभ्यः प्रेरितेभ्यो दर्शनं दत्त्वेश्वरीयराज्यस्य वर्णनम अकरोत्।