ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 2:8 - सत्यवेदः। Sanskrit NT in Devanagari

अथ तेभ्यः किञ्चिदुत्तार्य्य भोज्याधिपातेःसमीपं नेतुं स तानादिशत्, ते तदनयन्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অথ তেভ্যঃ কিঞ্চিদুত্তাৰ্য্য ভোজ্যাধিপাতেঃসমীপং নেতুং স তানাদিশৎ, তে তদনযন্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অথ তেভ্যঃ কিঞ্চিদুত্তার্য্য ভোজ্যাধিপাতেঃসমীপং নেতুং স তানাদিশৎ, তে তদনযন্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အထ တေဘျး ကိဉ္စိဒုတ္တာရျျ ဘောဇျာဓိပါတေးသမီပံ နေတုံ သ တာနာဒိၑတ်, တေ တဒနယန်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

atha tEbhyaH kinjciduttAryya bhOjyAdhipAtEHsamIpaM nEtuM sa tAnAdizat, tE tadanayan|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અથ તેભ્યઃ કિઞ્ચિદુત્તાર્ય્ય ભોજ્યાધિપાતેઃસમીપં નેતું સ તાનાદિશત્, તે તદનયન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

atha tebhyaH kiJciduttAryya bhojyAdhipAteHsamIpaM netuM sa tAnAdizat, te tadanayan|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 2:8
5 अन्तरसन्दर्भाः  

तदा यीशुस्तान् सर्व्वकलशान् जलैः पूरयितुं तानाज्ञापयत्, ततस्ते सर्व्वान् कुम्भानाकर्णं जलैः पर्य्यपूरयन्।


अपरञ्च तज्जलं कथं द्राक्षारसोऽभवत् तज्जलवाहकादासा ज्ञातुं शक्ताः किन्तु तद्भोज्याधिपो ज्ञातुं नाशक्नोत् तदवलिह्य वरं संम्बोद्यावदत,


अस्मात् करग्राहिणे करं दत्त, तथा शुल्कग्राहिणे शुल्कं दत्त, अपरं यस्माद् भेतव्यं तस्माद् बिभीत, यश्च समादरणीयस्तं समाद्रियध्वम्; इत्थं यस्य यत् प्राप्यं तत् तस्मै दत्त।