मानवेभ्य एतासां कथनां कथनकाले तस्य माता सहजाश्च तेन साकं काञ्चित् कथां कथयितुं वाञ्छन्तो बहिरेव स्थितवन्तः।
योहन 2:5 - सत्यवेदः। Sanskrit NT in Devanagari ततस्तस्य माता दासानवोचद् अयं यद् वदति तदेव कुरुत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তস্য মাতা দাসানৱোচদ্ অযং যদ্ ৱদতি তদেৱ কুৰুত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তস্য মাতা দাসানৱোচদ্ অযং যদ্ ৱদতি তদেৱ কুরুত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တသျ မာတာ ဒါသာနဝေါစဒ် အယံ ယဒ် ဝဒတိ တဒေဝ ကုရုတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastasya mAtA dAsAnavOcad ayaM yad vadati tadEva kuruta| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તસ્ય માતા દાસાનવોચદ્ અયં યદ્ વદતિ તદેવ કુરુત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatastasya mAtA dAsAnavocad ayaM yad vadati tadeva kuruta| |
मानवेभ्य एतासां कथनां कथनकाले तस्य माता सहजाश्च तेन साकं काञ्चित् कथां कथयितुं वाञ्छन्तो बहिरेव स्थितवन्तः।
तदा कम्पमानो विस्मयापन्नश्च सोवदत् हे प्रभो मया किं कर्त्तव्यं? भवत इच्छा का? ततः प्रभुराज्ञापयद् उत्थाय नगरं गच्छ तत्र त्वया यत् कर्त्तव्यं तद् वदिष्यते।
विश्वासेनेब्राहीम् आहूतः सन् आज्ञां गृहीत्वा यस्य स्थानस्याधिकारस्तेन प्राप्तव्यस्तत् स्थानं प्रस्थितवान् किन्तु प्रस्थानसमये क्क यामीति नाजानात्।
इत्थं सिद्धीभूय निजाज्ञाग्राहिणां सर्व्वेषाम् अनन्तपरित्राणस्य कारणस्वरूपो ऽभवत्।