अनन्तरं मन्दिरं प्रविश्योपदेशनसमये तत्समीपं प्रधानयाजकाः प्राचीनलोकाश्चागत्य पप्रच्छुः, त्वया केन सामर्थ्यनैतानि कर्म्माणि क्रियन्ते? केन वा तुभ्यमेतानि सामर्थ्यानि दत्तानि?
योहन 2:18 - सत्यवेदः। Sanskrit NT in Devanagari ततः परम् यिहूदीयलोका यीषिमवदन् तवमिदृशकर्म्मकरणात् किं चिह्नमस्मान् दर्शयसि? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰম্ যিহূদীযলোকা যীষিমৱদন্ তৱমিদৃশকৰ্ম্মকৰণাৎ কিং চিহ্নমস্মান্ দৰ্শযসি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরম্ যিহূদীযলোকা যীষিমৱদন্ তৱমিদৃশকর্ম্মকরণাৎ কিং চিহ্নমস্মান্ দর্শযসি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရမ် ယိဟူဒီယလောကာ ယီၐိမဝဒန် တဝမိဒၖၑကရ္မ္မကရဏာတ် ကိံ စိဟ္နမသ္မာန် ဒရ္ၑယသိ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH param yihUdIyalOkA yISimavadan tavamidRzakarmmakaraNAt kiM cihnamasmAn darzayasi? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરમ્ યિહૂદીયલોકા યીષિમવદન્ તવમિદૃશકર્મ્મકરણાત્ કિં ચિહ્નમસ્માન્ દર્શયસિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH param yihUdIyalokA yISimavadan tavamidRzakarmmakaraNAt kiM cihnamasmAn darzayasi? |
अनन्तरं मन्दिरं प्रविश्योपदेशनसमये तत्समीपं प्रधानयाजकाः प्राचीनलोकाश्चागत्य पप्रच्छुः, त्वया केन सामर्थ्यनैतानि कर्म्माणि क्रियन्ते? केन वा तुभ्यमेतानि सामर्थ्यानि दत्तानि?
ततः परं फिरूशिन आगत्य तेन सह विवदमानास्तस्य परीक्षार्थम् आकाशीयचिह्नं द्रष्टुं याचितवन्तः।
ततः परं तस्यान्तिके बहुलोकानां समागमे जाते स वक्तुमारेभे, आधुनिका दुष्टलोकाश्चिह्नं द्रष्टुमिच्छन्ति किन्तु यूनस्भविष्यद्वादिनश्चिह्नं विनान्यत् किञ्चिच्चिह्नं तान् न दर्शयिष्यते।
त्वं कः? इति वाक्यं प्रेष्टुं यदा यिहूदीयलोका याजकान् लेविलोकांश्च यिरूशालमो योहनः समीपे प्रेषयामासुः,
तदा तेऽपृच्छन् यदि नाभिषिक्तोसि एलियोसि न स भविष्यद्वाद्यपि नासि च, तर्हि लोकान् मज्जयसि कुतः?
तदा ते व्याहरन् भवता किं लक्षणं दर्शितं यद्दृष्ट्वा भवति विश्वसिष्यामः? त्वया किं कर्म्म कृतं?
अनन्तरं प्रेरितौ मध्ये स्थापयित्वापृच्छन् युवां कया शक्तया वा केन नाम्ना कर्म्माण्येतानि कुरुथः?
अनेन नाम्ना समुपदेष्टुं वयं किं दृढं न न्यषेधाम? तथापि पश्यत यूयं स्वेषां तेनोपदेशेने यिरूशालमं परिपूर्णं कृत्वा तस्य जनस्य रक्तपातजनितापराधम् अस्मान् प्रत्यानेतुं चेष्टध्वे।