अनन्तरं यीशुरीश्वरस्य मन्दिरं प्रविश्य तन्मध्यात् क्रयविक्रयिणो वहिश्चकार; वणिजां मुद्रासनानी कपोतविक्रयिणाञ्चसनानी च न्युव्जयामास।
योहन 2:15 - सत्यवेदः। Sanskrit NT in Devanagari रज्जुभिः कशां निर्म्माय सर्व्वगोमेषादिभिः सार्द्धं तान् मन्दिराद् दूरीकृतवान्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৰজ্জুভিঃ কশাং নিৰ্ম্মায সৰ্ৱ্ৱগোমেষাদিভিঃ সাৰ্দ্ধং তান্ মন্দিৰাদ্ দূৰীকৃতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script রজ্জুভিঃ কশাং নির্ম্মায সর্ৱ্ৱগোমেষাদিভিঃ সার্দ্ধং তান্ মন্দিরাদ্ দূরীকৃতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ရဇ္ဇုဘိး ကၑာံ နိရ္မ္မာယ သရွွဂေါမေၐာဒိဘိး သာရ္ဒ္ဓံ တာန် မန္ဒိရာဒ် ဒူရီကၖတဝါန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script rajjubhiH kazAM nirmmAya sarvvagOmESAdibhiH sArddhaM tAn mandirAd dUrIkRtavAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script રજ્જુભિઃ કશાં નિર્મ્માય સર્વ્વગોમેષાદિભિઃ સાર્દ્ધં તાન્ મન્દિરાદ્ દૂરીકૃતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script rajjubhiH kazAM nirmmAya sarvvagomeSAdibhiH sArddhaM tAn mandirAd dUrIkRtavAn| |
अनन्तरं यीशुरीश्वरस्य मन्दिरं प्रविश्य तन्मध्यात् क्रयविक्रयिणो वहिश्चकार; वणिजां मुद्रासनानी कपोतविक्रयिणाञ्चसनानी च न्युव्जयामास।
वणिजां मुद्रादि विकीर्य्य आसनानि न्यूब्जीकृत्य पारावतविक्रयिभ्योऽकथयद् अस्मात् स्थानात् सर्वाण्येतानि नयत, मम पितुगृहं वाणिज्यगृहं मा कार्ष्ट।
अस्माकं युद्धास्त्राणि च न शारीरिकानि किन्त्वीश्वरेण दुर्गभञ्जनाय प्रबलानि भवन्ति,