तदनन्तरं तेषु यिरूशालममायातेषु यीशु र्मन्दिरं गत्वा तत्रस्थानां बणिजां मुद्रासनानि पारावतविक्रेतृणाम् आसनानि च न्युब्जयाञ्चकार सर्व्वान् क्रेतृन् विक्रेतृंश्च बहिश्चकार।
योहन 2:14 - सत्यवेदः। Sanskrit NT in Devanagari ततो मन्दिरस्य मध्ये गोमेषपारावतविक्रयिणो वाणिजक्ष्चोपविष्टान् विलोक्य अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো মন্দিৰস্য মধ্যে গোমেষপাৰাৱতৱিক্ৰযিণো ৱাণিজক্ষ্চোপৱিষ্টান্ ৱিলোক্য সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো মন্দিরস্য মধ্যে গোমেষপারাৱতৱিক্রযিণো ৱাণিজক্ষ্চোপৱিষ্টান্ ৱিলোক্য သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော မန္ဒိရသျ မဓျေ ဂေါမေၐပါရာဝတဝိကြယိဏော ဝါဏိဇက္ၐ္စောပဝိၐ္ဋာန် ဝိလောကျ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO mandirasya madhyE gOmESapArAvatavikrayiNO vANijakScOpaviSTAn vilOkya સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો મન્દિરસ્ય મધ્યે ગોમેષપારાવતવિક્રયિણો વાણિજક્ષ્ચોપવિષ્ટાન્ વિલોક્ય satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato mandirasya madhye gomeSapArAvatavikrayiNo vANijakScopaviSTAn vilokya |
तदनन्तरं तेषु यिरूशालममायातेषु यीशु र्मन्दिरं गत्वा तत्रस्थानां बणिजां मुद्रासनानि पारावतविक्रेतृणाम् आसनानि च न्युब्जयाञ्चकार सर्व्वान् क्रेतृन् विक्रेतृंश्च बहिश्चकार।
लोकानुपदिशन् जगाद, मम गृहं सर्व्वजातीयानां प्रार्थनागृहम् इति नाम्ना प्रथितं भविष्यति एतत् किं शास्त्रे लिखितं नास्ति? किन्तु यूयं तदेव चोराणां गह्वरं कुरुथ।