एतां कथां श्रुत्वा पीलातो यीशुं बहिरानीय निस्तारोत्सवस्य आसादनदिनस्य द्वितीयप्रहरात् पूर्व्वं प्रस्तरबन्धननाम्नि स्थाने ऽर्थात् इब्रीयभाषया यद् गब्बिथा कथ्यते तस्मिन् स्थाने विचारासन उपाविशत्।
योहन 19:8 - सत्यवेदः। Sanskrit NT in Devanagari पीलात इमां कथां श्रुत्वा महात्रासयुक्तः अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পীলাত ইমাং কথাং শ্ৰুৎৱা মহাত্ৰাসযুক্তঃ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পীলাত ইমাং কথাং শ্রুৎৱা মহাত্রাসযুক্তঃ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပီလာတ ဣမာံ ကထာံ ၑြုတွာ မဟာတြာသယုက္တး satyavEdaH| Sanskrit Bible (NT) in Cologne Script pIlAta imAM kathAM zrutvA mahAtrAsayuktaH સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પીલાત ઇમાં કથાં શ્રુત્વા મહાત્રાસયુક્તઃ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pIlAta imAM kathAM zrutvA mahAtrAsayuktaH |
एतां कथां श्रुत्वा पीलातो यीशुं बहिरानीय निस्तारोत्सवस्य आसादनदिनस्य द्वितीयप्रहरात् पूर्व्वं प्रस्तरबन्धननाम्नि स्थाने ऽर्थात् इब्रीयभाषया यद् गब्बिथा कथ्यते तस्मिन् स्थाने विचारासन उपाविशत्।
यिहूदीयाः प्रत्यवदन् अस्माकं या व्यवस्थास्ते तदनुसारेणास्य प्राणहननम् उचितं यतोयं स्वम् ईश्वरस्य पुत्रमवदत्।
सन् पुनरपि राजगृह आगत्य यीशुं पृष्टवान् त्वं कुत्रत्यो लोकः? किन्तु यीशस्तस्य किमपि प्रत्युत्तरं नावदत्।