ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 19:8 - सत्यवेदः। Sanskrit NT in Devanagari

पीलात इमां कथां श्रुत्वा महात्रासयुक्तः

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পীলাত ইমাং কথাং শ্ৰুৎৱা মহাত্ৰাসযুক্তঃ

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পীলাত ইমাং কথাং শ্রুৎৱা মহাত্রাসযুক্তঃ

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပီလာတ ဣမာံ ကထာံ ၑြုတွာ မဟာတြာသယုက္တး

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pIlAta imAM kathAM zrutvA mahAtrAsayuktaH

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પીલાત ઇમાં કથાં શ્રુત્વા મહાત્રાસયુક્તઃ

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pIlAta imAM kathAM zrutvA mahAtrAsayuktaH

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 19:8
4 अन्तरसन्दर्भाः  

एतां कथां श्रुत्वा पीलातो यीशुं बहिरानीय निस्तारोत्सवस्य आसादनदिनस्य द्वितीयप्रहरात् पूर्व्वं प्रस्तरबन्धननाम्नि स्थाने ऽर्थात् इब्रीयभाषया यद् गब्बिथा कथ्यते तस्मिन् स्थाने विचारासन उपाविशत्।


यिहूदीयाः प्रत्यवदन् अस्माकं या व्यवस्थास्ते तदनुसारेणास्य प्राणहननम् उचितं यतोयं स्वम् ईश्वरस्य पुत्रमवदत्।


सन् पुनरपि राजगृह आगत्य यीशुं पृष्टवान् त्वं कुत्रत्यो लोकः? किन्तु यीशस्तस्य किमपि प्रत्युत्तरं नावदत्।