किञ्च इत्थमुच्चैराहूय प्राणान् त्यजन्तं तं दृष्द्वा तद्रक्षणाय नियुक्तो यः सेनापतिरासीत् सोवदत् नरोयम् ईश्वरपुत्र इति सत्यम्।
योहन 19:7 - सत्यवेदः। Sanskrit NT in Devanagari यिहूदीयाः प्रत्यवदन् अस्माकं या व्यवस्थास्ते तदनुसारेणास्य प्राणहननम् उचितं यतोयं स्वम् ईश्वरस्य पुत्रमवदत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যিহূদীযাঃ প্ৰত্যৱদন্ অস্মাকং যা ৱ্যৱস্থাস্তে তদনুসাৰেণাস্য প্ৰাণহননম্ উচিতং যতোযং স্ৱম্ ঈশ্ৱৰস্য পুত্ৰমৱদৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যিহূদীযাঃ প্রত্যৱদন্ অস্মাকং যা ৱ্যৱস্থাস্তে তদনুসারেণাস্য প্রাণহননম্ উচিতং যতোযং স্ৱম্ ঈশ্ৱরস্য পুত্রমৱদৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယိဟူဒီယား ပြတျဝဒန် အသ္မာကံ ယာ ဝျဝသ္ထာသ္တေ တဒနုသာရေဏာသျ ပြာဏဟနနမ် ဥစိတံ ယတောယံ သွမ် ဤၑွရသျ ပုတြမဝဒတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yihUdIyAH pratyavadan asmAkaM yA vyavasthAstE tadanusArENAsya prANahananam ucitaM yatOyaM svam Izvarasya putramavadat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યિહૂદીયાઃ પ્રત્યવદન્ અસ્માકં યા વ્યવસ્થાસ્તે તદનુસારેણાસ્ય પ્રાણહનનમ્ ઉચિતં યતોયં સ્વમ્ ઈશ્વરસ્ય પુત્રમવદત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yihUdIyAH pratyavadan asmAkaM yA vyavasthAste tadanusAreNAsya prANahananam ucitaM yatoyaM svam Izvarasya putramavadat| |
किञ्च इत्थमुच्चैराहूय प्राणान् त्यजन्तं तं दृष्द्वा तद्रक्षणाय नियुक्तो यः सेनापतिरासीत् सोवदत् नरोयम् ईश्वरपुत्र इति सत्यम्।
ततो यिहूदीयास्तं हन्तुं पुनरयतन्त यतो विश्रामवारं नामन्यत तदेव केवलं न अधिकन्तु ईश्वरं स्वपितरं प्रोच्य स्वमपीश्वरतुल्यं कृतवान्।
मानुष एष व्यवस्थाय विरुद्धम् ईश्वरभजनं कर्त्तुं लोकान् कुप्रवृत्तिं ग्राहयतीति निवेदितवन्तः।
पवित्रस्यात्मनः सम्बन्धेन चेश्वरस्य प्रभाववान् पुत्र इति श्मशानात् तस्योत्थानेन प्रतिपन्नं।