ते च तं हन्तुमाज्ञाप्य तिरस्कृत्य वेत्रेण प्रहर्त्तुं क्रुशे धातयितुञ्चान्यदेशीयानां करेषु समर्पयिष्यन्ति, किन्तु स तृतीयदिवसे श्मशानाद् उत्थापिष्यते।
योहन 19:1 - सत्यवेदः। Sanskrit NT in Devanagari पीलातो यीशुम् आनीय कशया प्राहारयत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পীলাতো যীশুম্ আনীয কশযা প্ৰাহাৰযৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পীলাতো যীশুম্ আনীয কশযা প্রাহারযৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပီလာတော ယီၑုမ် အာနီယ ကၑယာ ပြာဟာရယတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script pIlAtO yIzum AnIya kazayA prAhArayat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પીલાતો યીશુમ્ આનીય કશયા પ્રાહારયત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pIlAto yIzum AnIya kazayA prAhArayat| |
ते च तं हन्तुमाज्ञाप्य तिरस्कृत्य वेत्रेण प्रहर्त्तुं क्रुशे धातयितुञ्चान्यदेशीयानां करेषु समर्पयिष्यन्ति, किन्तु स तृतीयदिवसे श्मशानाद् उत्थापिष्यते।
पश्यत, युष्माकमन्तिकम् अहं भविष्यद्वादिनो बुद्धिमत उपाध्यायांश्च प्रेषयिष्यामि, किन्तु तेषां कतिपया युष्माभि र्घानिष्यन्ते, क्रुशे च घानिष्यन्ते, केचिद् भजनभवने कषाभिराघानिष्यन्ते, नगरे नगरे ताडिष्यन्ते च;
यिहूदीयैरहं पञ्चकृत्व ऊनचत्वारिंशत्प्रहारैराहतस्त्रिर्वेत्राघातम् एककृत्वः प्रस्तराघातञ्च प्रप्तवान्।
वयं यत् पापेभ्यो निवृत्य धर्म्मार्थं जीवामस्तदर्थं स स्वशरीरेणास्माकं पापानि क्रुश ऊढवान् तस्य प्रहारै र्यूयं स्वस्था अभवत।