किन्तु भविष्यद्वादिनां वाक्यानां संसिद्धये सर्व्वमेतदभूत्।तदा सर्व्वे शिष्यास्तं विहाय पलायन्त।
योहन 18:8 - सत्यवेदः। Sanskrit NT in Devanagari तदा यीशुः प्रत्युदितवान् अहमेव स इमां कथामचकथम्; यदि मामन्विच्छथ तर्हीमान् गन्तुं मा वारयत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুঃ প্ৰত্যুদিতৱান্ অহমেৱ স ইমাং কথামচকথম্; যদি মামন্ৱিচ্ছথ তৰ্হীমান্ গন্তুং মা ৱাৰযত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুঃ প্রত্যুদিতৱান্ অহমেৱ স ইমাং কথামচকথম্; যদি মামন্ৱিচ্ছথ তর্হীমান্ গন্তুং মা ৱারযত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုး ပြတျုဒိတဝါန် အဟမေဝ သ ဣမာံ ကထာမစကထမ်; ယဒိ မာမနွိစ္ဆထ တရှီမာန် ဂန္တုံ မာ ဝါရယတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzuH pratyuditavAn ahamEva sa imAM kathAmacakatham; yadi mAmanvicchatha tarhImAn gantuM mA vArayata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુઃ પ્રત્યુદિતવાન્ અહમેવ સ ઇમાં કથામચકથમ્; યદિ મામન્વિચ્છથ તર્હીમાન્ ગન્તું મા વારયત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzuH pratyuditavAn ahameva sa imAM kathAmacakatham; yadi mAmanvicchatha tarhImAn gantuM mA vArayata| |
किन्तु भविष्यद्वादिनां वाक्यानां संसिद्धये सर्व्वमेतदभूत्।तदा सर्व्वे शिष्यास्तं विहाय पलायन्त।
अहं तेभ्योऽनन्तायु र्ददामि, ते कदापि न नंक्ष्यन्ति कोपि मम करात् तान् हर्त्तुं न शक्ष्यति।
निस्तारोत्सवस्य किञ्चित्कालात् पूर्व्वं पृथिव्याः पितुः समीपगमनस्य समयः सन्निकर्षोभूद् इति ज्ञात्वा यीशुराप्रथमाद् येषु जगत्प्रवासिष्वात्मीयलोकेष प्रेम करोति स्म तेषु शेषं यावत् प्रेम कृतवान्।
शिमोनपितरः पृष्ठवान् हे प्रभो भवान् कुत्र यास्यति? ततो यीशुः प्रत्यवदत्, अहं यत्स्थानं यामि तत्स्थानं साम्प्रतं मम पश्चाद् गन्तुं न शक्नोषि किन्तु पश्चाद् गमिष्यसि।
पश्यत सर्व्वे यूयं विकीर्णाः सन्तो माम् एकाकिनं पीरत्यज्य स्वं स्वं स्थानं गमिष्यथ, एतादृशः समय आगच्छति वरं प्रायेणोपस्थितवान्; तथाप्यहं नैकाकी भवामि यतः पिता मया सार्द्धम् आस्ते।
इत्थं भूते मह्यं याल्लोकान् अददास्तेषाम् एकमपि नाहारयम् इमां यां कथां स स्वयमकथयत् सा कथा सफला जाता।
मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोढुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति।
ततः स मामुक्तवान् ममानुग्रहस्तव सर्व्वसाधकः, यतो दौर्ब्बल्यात् मम शक्तिः पूर्णतां गच्छतीति। अतः ख्रीष्टस्य शक्ति र्यन्माम् आश्रयति तदर्थं स्वदौर्ब्बल्येन मम श्लाघनं सुखदं।