योहन 18:13 - सत्यवेदः। Sanskrit NT in Devanagari स कियफास्तस्मिन् वत्सरे महायाजत्वपदे नियुक्तः अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স কিযফাস্তস্মিন্ ৱৎসৰে মহাযাজৎৱপদে নিযুক্তঃ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স কিযফাস্তস্মিন্ ৱৎসরে মহাযাজৎৱপদে নিযুক্তঃ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ကိယဖာသ္တသ္မိန် ဝတ္သရေ မဟာယာဇတွပဒေ နိယုက္တး satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa kiyaphAstasmin vatsarE mahAyAjatvapadE niyuktaH સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ કિયફાસ્તસ્મિન્ વત્સરે મહાયાજત્વપદે નિયુક્તઃ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa kiyaphAstasmin vatsare mahAyAjatvapade niyuktaH |
अनन्तरं ते मनुजा यीशुं धृत्वा यत्राध्यापकप्राञ्चः परिषदं कुर्व्वन्त उपाविशन् तत्र कियफानाामकमहायाजकस्यान्तिकं निन्युः।
हानन् कियफाश्चेमौ प्रधानयाजाकावास्तां तदानीं सिखरियस्य पुत्राय योहने मध्येप्रान्तरम् ईश्वरस्य वाक्ये प्रकाशिते सति
तदा तेषां कियफानामा यस्तस्मिन् वत्सरे महायाजकपदे न्ययुज्यत स प्रत्यवदद् यूयं किमपि न जानीथ;
तदनन्तरं प्रत्यूषे ते कियफागृहाद् अधिपते र्गृहं यीशुम् अनयन् किन्तु यस्मिन् अशुचित्वे जाते तै र्निस्तारोत्सवे न भोक्तव्यं, तस्य भयाद् यिहूदीयास्तद्गृहं नाविशन्।
तदा यीशुः प्रत्यवदद् ईश्वरेणादत्तं ममोपरि तव किमप्यधिपतित्वं न विद्यते, तथापि यो जनो मां तव हस्ते समार्पयत् तस्य महापातकं जातम्।